यंत्रोद्धारकहनुमत्सोत्रम् ॥ अथ यंत्रोद्धारकहनुमत्सोत्रम् ॥ नमामि दूतं रामस्य सुखदंच सुरद्रुमम् । पीनवृत्तमहाबाहुं सर्वशत्रुनिवारणम् ॥1॥ नानारत्नसमायुक्तकुंडलादिविराजितम् । सर्वदाभीष्टदातारं सतां वै दृढमाहवे ॥2॥ वासिनं चक्रतीर्थस्य दक्षिणस्थगिरौ सदा । तुंगांभोधितरंगस्य वातेन परिशोभिते ॥3॥ नानादेशागतैः सद्भिः सेव्यमानं नृपोत्तमैः । धूपदीपादिनैवेद्यैः पंचखाद्यैश्च भक्तितः (शक्तितः) ॥4॥ व्रजामि (भजामि) श्रीहनूमंतं हेमकांतिसमप्रभम् । व्यासतीर्थयतींद्रेण पूजितंच विधानतः ॥5॥ त्रिवारं यः पठेन्नित्यं स्तोत्रं भक्त्या द्विजोत्तमः । वांछितं लभतेऽभीष्टं षण्मासाभ्यन्तरे खलु ॥6॥ पुत्रार्थी लभते पुत्रं यशोऽर्थी लभते यशः । विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥7॥ सर्वथा माऽस्तु संदेहो हरिः साक्षी जगत्पतिः । यः करोत्यत्र संदेहं स याति नरकं ध्रुवम् ॥8॥ ॥ इति श्रीव्यासतीर्थविरचितं यंत्रोद्धारकहनुमत्स्तोत्रम् ॥