|| अथ यंत्रोद्धारकहनुमत्सोत्रम् ॥


नमामि दूतं रामस्य सुखदंच सुरद्रुमम् ।
पीनवृत्तमहाबाहुं सर्वशत्रुनिवारणम् ॥1॥


नानारत्नसमायुक्तकुंडलादिविराजितम् ।
सर्वदाभीष्टदातारं सतां वै दृढमाहवे ॥2॥


वासिनं चक्रतीर्थस्य दक्षिणस्थगिरौ सदा ।
तुंगांभोधितरंगस्य वातेन परिशोभिते ॥3॥


नानादेशागतैः सद्भिः सेव्यमानं नृपोत्तमैः ।
धूपदीपादिनैवेद्यैः पंचखाद्यैश्च भक्तितः (शक्तितः) ॥4॥


व्रजामि (भजामि) श्रीहनूमंतं हेमकांतिसमप्रभम् ।
व्यासतीर्थयतींद्रेण पूजितंच विधानतः ॥5॥


त्रिवारं यः पठेन्नित्यं स्तोत्रं भक्त्या द्विजोत्तमः ।
वांछितं लभतेऽभीष्टं षण्मासाभ्यन्तरे खलु ॥6॥


पुत्रार्थी लभते पुत्रं यशोऽर्थी लभते यशः ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥7॥


सर्वथा माऽस्तु संदेहो हरिः साक्षी जगत्पतिः ।
यः करोत्यत्र संदेहं स याति नरकं ध्रुवम् ॥8॥


|| इति श्रीव्यासतीर्थविरचितं यंत्रोद्धारकहनुमत्स्तोत्रम् ॥