श्रीव्यासराजस्तोत्रं अथ श्रीव्यासराजस्तोत्रं वंदे मुकुंदमरविंदभवादिवंद्यं इंदिंदिराव्रततिमेचकमाकटाक्षैः । बंदीकृताननममंदमतिं विदध्यात् आनंदतीर्थहृदयांबुजमत्तभृंगः ॥ 1॥ श्रीव्यासयोगी हरिपादरागी भक्तातिपूगी हितदक्षसद्गीः । त्यागी विरागी विषयेषु भोगी मुक्तौ सदा गीतसुरेंद्रसंगी ॥ 2॥ लक्ष्मीशपादांबुजमत्तभृंग: सदा दशप्रज्ञनयप्रसंग: | अद्वैतवादे कृतमूलभंगो महाव्रतीशो विषयेष्वसंग: ॥ 3॥ सदा सदायत्तमहानुभावो भक्ताघतूलोच्चयतीव्रदाव: | दौर्जन्यविध्वंसनदक्षराव: शिष्येषु यो यच्छति दिव्यगाव: ॥ 4॥ अद्वैतदावानलकालमेघो रमारमस्नेहविदारिताघ: | वाग्वैखरीनिर्जितसंशयौघो मायामतव्रातहिमे निदाघ: ॥ 5॥ मध्वसिद्धांतदुग्धाब्धिवृद्धिपूर्णकलाधर: | व्यासराजयतींद्रो मे भूयादीप्सितसिद्धये ॥ 6॥ यन्नामग्रहणादेव पापराशि: पलायते । सोऽयं श्रीव्यासयोगींद्रो निहंतु दुरितानि न: ॥ 7॥ यन्मृत्तिकादर्शनमात्रभीत: क्वचित् पिशाचस्तदनुव्रतेभ्य: | दत्वा धनं वांछितमाप तस्य तैर्मार्जितायामचिरेण मुक्तिं ॥ 8॥ यत्काशिनासिकामुक्तजलाक्तश्चकितांतर: | व्याघ्रो महानपि स्प्रष्टुं नाशकत् तमिहाश्रये ॥ 9॥ द्वात्रिंशत्सप्तशतकमूर्तीर्हनूमत: प्रभो: | प्रतिष्ठाता स्मृतिख्यातस्तं भजे व्यासयोगिनं ॥ 10॥ सीमानं तत्र तत्रैत्य क्षेत्रेषु च महामति: | व्यवस्थाप्यात्र मर्यादां लब्धवांस्तमिहाश्रये ॥ 11॥ मध्वदेशिकसिद्धांतप्रवर्तकशिरोमणि: | सोऽयं श्रीव्यासयोगींद्रो भूयादीप्सितसिद्धये ॥ 12॥ भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रत: | पलायंते श्रीनृसिंहस्थानं तमहमाश्रये ॥ 13॥ वातज्वरादिरोगाश्च भक्त्या यमुपसेवत: | दृढव्रतस्य नश्यंति पिशाचाश्च तमाश्रये ॥ 14॥ तारपूर्वं बिंदुयुक्तं प्रथमाक्षरपूर्वकं । चतुर्थ्यंतं च तन्नाम नम:शब्दविभूषितं ॥ 15॥ पाठयंतं माध्वनयं मेघगंभीरया गिरा । ध्यायन्नावर्तयेद्यस्तु भक्त्या मेधां स विंदति ॥ 16॥ रत्नसिंहासनारूढं चामरैरभिवीजतं । ध्यायन्नावर्तयेद्यस्तु महतीं श्रियमाप्नुयात् ॥ 17॥ प्रह्लादस्यावतारोऽसावहींद्रानुप्रवेशवान् । तेन तत्सेविनां नॄणां सर्वमेतद् भवेद् ध्रुवं ॥ 18॥ नमो व्यासमुनींद्राय भक्ताभीष्टप्रदायिने । नमतां कल्पतरवे भजतां कामधेनवे ॥ 19॥ व्यासराजगुरो मह्यं त्वत्पदांबुजसेवनात् । दुरितानि विनश्यंतु यच्छ शीघ्रं मनोरथान् ॥ 20॥ यो व्यासत्रयसंज्ञकान् दृढतरान् मध्वार्यशास्त्रार्थकान् । रक्षद्वज्रशिलाकृतीन् बहुमतान् कृत्वा परैर्दुस्तरान् ॥ 21॥ प्रायच्छन्निजपादयुग्मसरसीजासक्तनॄणां मुदा । सोऽयं व्यासमुनीश्वरो मम भवेत् तापत्रयक्षांतये ॥ 22॥ मध्वभक्तो व्यासशिष्यपूर्णप्रज्ञमतानुग: | व्यासराजमुनिश्रेष्ठ: पातु न: कृपया गुरु: ॥ 23॥ व्यासराज व्यासराज इति भक्त्या सदा जपन् । मुच्यते सर्वदु:खेभ्यस्तदंतर्यामिणो बलात् ॥ 24॥ स्तुवन्ननेन मंत्रेण व्यासराजाय धीमते । अभिषेकार्चनादीन् य: कुरुते स हि मुक्तिभाक् ॥ 25॥ गुरुभक्त्या भवेद्विष्णुभक्तिरव्यभिचारिणी । तया सर्वं लभेद्धीमांस्तस्मादेतत् सदा पठेत् ॥ 26॥ ॥ इति श्रीविजयींद्रतीर्थविरचितं श्रीव्यासराजस्तोत्रं ॥