श्रीव्यासराजस्तोत्रं अथ श्रीव्यासराजस्तोत्रं वंदे मुकुंदमरविंदभवादिवंद्यं इंदिंदिराव्रततिमेचकमाकटाक्षैः । बंदीकृताननममंदमतिं विदध्यात् आनंदतीर्थहृदयांबुजमत्तभृंगः ॥ १॥ श्रीव्यासयोगी हरिपादरागी भक्तातिपूगी हितदक्षसद्गीः । त्यागी विरागी विषयेषु भोगी मुक्तौ सदा गीतसुरेंद्रसंगी ॥ २॥ लक्ष्मीशपादांबुजमत्तभृंग: सदा दशप्रज्ञनयप्रसंग: । अद्वैतवादे कृतमूलभंगो महाव्रतीशो विषयेष्वसंग: ॥ ३॥ सदा सदायत्तमहानुभावो भक्ताघतूलोच्चयतीव्रदाव: । दौर्जन्यविध्वंसनदक्षराव: शिष्येषु यो यच्छति दिव्यगाव: ॥ ४॥ अद्वैतदावानलकालमेघो रमारमस्नेहविदारिताघ: । वाग्वैखरीनिर्जितसंशयौघो मायामतव्रातहिमे निदाघ: ॥ ५॥ मध्वसिद्धांतदुग्धाब्धिवृद्धिपूर्णकलाधर: । व्यासराजयतींद्रो मे भूयादीप्सितसिद्धये ॥ ६॥ यन्नामग्रहणादेव पापराशि: पलायते । सोऽयं श्रीव्यासयोगींद्रो निहंतु दुरितानि न: ॥ ७॥ यन्मृत्तिकादर्शनमात्रभीत: क्वचित् पिशाचस्तदनुव्रतेभ्य: । दत्वा धनं वांछितमाप तस्य तैर्मार्जितायामचिरेण मुक्तिं ॥ ८॥ यत्काशिनासिकामुक्तजलाक्तश्चकितांतर: । व्याघ्रो महानपि स्प्रष्टुं नाशकत् तमिहाश्रये ॥ ९॥ द्वात्रिंशत्सप्तशतकमूर्तीर्हनूमत: प्रभो: । प्रतिष्ठाता स्मृतिख्यातस्तं भजे व्यासयोगिनं ॥ १०॥ सीमानं तत्र तत्रैत्य क्षेत्रेषु च महामति: । व्यवस्थाप्यात्र मर्यादां लब्धवांस्तमिहाश्रये ॥ ११॥ मध्वदेशिकसिद्धांतप्रवर्तकशिरोमणि: । सोऽयं श्रीव्यासयोगींद्रो भूयादीप्सितसिद्धये ॥ १२॥ भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रत: । पलायंते श्रीनृसिंहस्थानं तमहमाश्रये ॥ १३॥ वातज्वरादिरोगाश्च भक्त्या यमुपसेवत: । दृढव्रतस्य नश्यंति पिशाचाश्च तमाश्रये ॥ १४॥ तारपूर्वं बिंदुयुक्तं प्रथमाक्षरपूर्वकं । चतुर्थ्यंतं च तन्नाम नम:शब्दविभूषितं ॥ १५॥ पाठयंतं माध्वनयं मेघगंभीरया गिरा । ध्यायन्नावर्तयेद्यस्तु भक्त्या मेधां स विंदति ॥ १६॥ रत्नसिंहासनारूढं चामरैरभिवीजतं । ध्यायन्नावर्तयेद्यस्तु महतीं श्रियमाप्नुयात् ॥ १७॥ प्रह्लादस्यावतारोऽसावहींद्रानुप्रवेशवान् । तेन तत्सेविनां नॄणां सर्वमेतद् भवेद् ध्रुवं ॥ १८॥ नमो व्यासमुनींद्राय भक्ताभीष्टप्रदायिने । नमतां कल्पतरवे भजतां कामधेनवे ॥ १९॥ व्यासराजगुरो मह्यं त्वत्पदांबुजसेवनात् । दुरितानि विनश्यंतु यच्छ शीघ्रं मनोरथान् ॥ २०॥ यो व्यासत्रयसंज्ञकान् दृढतरान् मध्वार्यशास्त्रार्थकान् । रक्षद्वज्रशिलाकृतीन् बहुमतान् कृत्वा परैर्दुस्तरान् ॥ २१॥ प्रायच्छन्निजपादयुग्मसरसीजासक्तनॄणां मुदा । सोऽयं व्यासमुनीश्वरो मम भवेत् तापत्रयक्षांतये ॥ २२॥ मध्वभक्तो व्यासशिष्यपूर्णप्रज्ञमतानुग: । व्यासराजमुनिश्रेष्ठ: पातु न: कृपया गुरु: ॥ २३॥ व्यासराज व्यासराज इति भक्त्या सदा जपन् । मुच्यते सर्वदु:खेभ्यस्तदंतर्यामिणो बलात् ॥ २४॥ स्तुवन्ननेन मंत्रेण व्यासराजाय धीमते । अभिषेकार्चनादीन् य: कुरुते स हि मुक्तिभाक् ॥ २५॥ गुरुभक्त्या भवेद्विष्णुभक्तिरव्यभिचारिणी । तया सर्वं लभेद्धीमांस्तस्मादेतत् सदा पठेत् ॥ २६॥ ॥ इति श्रीविजयींद्रतीर्थविरचितं श्रीव्यासराजस्तोत्रं ॥