अथ श्रीव्यासराजस्तोत्रं
वंदे मुकुंदमरविंदभवादिवंद्यं
इंदिंदिराव्रततिमेचकमाकटाक्षैः ।
बंदीकृताननममंदमतिं विदध्यात्
आनंदतीर्थहृदयांबुजमत्तभृंगः ॥ 1॥


श्रीव्यासयोगी हरिपादरागी
भक्तातिपूगी हितदक्षसद्गीः ।
त्यागी विरागी विषयेषु भोगी
मुक्तौ सदा गीतसुरेंद्रसंगी ॥ 2॥


लक्ष्मीशपादांबुजमत्तभृंग:
सदा दशप्रज्ञनयप्रसंग: |
अद्वैतवादे कृतमूलभंगो
महाव्रतीशो विषयेष्वसंग: ॥ 3॥


सदा सदायत्तमहानुभावो
भक्ताघतूलोच्चयतीव्रदाव: |
दौर्जन्यविध्वंसनदक्षराव:
शिष्येषु यो यच्छति दिव्यगाव: ॥ 4॥


अद्वैतदावानलकालमेघो
रमारमस्नेहविदारिताघ: |
वाग्वैखरीनिर्जितसंशयौघो
मायामतव्रातहिमे निदाघ: ॥ 5॥


मध्वसिद्धांतदुग्धाब्धिवृद्धिपूर्णकलाधर: |
व्यासराजयतींद्रो मे भूयादीप्सितसिद्धये ॥ 6॥


यन्नामग्रहणादेव पापराशि: पलायते ।
सोऽयं श्रीव्यासयोगींद्रो निहंतु दुरितानि न: ॥ 7॥


यन्मृत्तिकादर्शनमात्रभीत:
क्वचित् पिशाचस्तदनुव्रतेभ्य: |
दत्वा धनं वांछितमाप तस्य
तैर्मार्जितायामचिरेण मुक्तिं ॥ 8॥


यत्काशिनासिकामुक्तजलाक्तश्चकितांतर: |
व्याघ्रो महानपि स्प्रष्टुं नाशकत् तमिहाश्रये ॥ 9॥


द्वात्रिंशत्सप्तशतकमूर्तीर्हनूमत: प्रभो: |
प्रतिष्ठाता स्मृतिख्यातस्तं भजे व्यासयोगिनं ॥ 10॥


सीमानं तत्र तत्रैत्य क्षेत्रेषु च महामति: |
व्यवस्थाप्यात्र मर्यादां लब्धवांस्तमिहाश्रये ॥ 11॥


मध्वदेशिकसिद्धांतप्रवर्तकशिरोमणि: |
सोऽयं श्रीव्यासयोगींद्रो भूयादीप्सितसिद्धये ॥ 12॥


भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रत: |
पलायंते श्रीनृसिंहस्थानं तमहमाश्रये ॥ 13॥


वातज्वरादिरोगाश्च भक्त्या यमुपसेवत: |
दृढव्रतस्य नश्यंति पिशाचाश्च तमाश्रये ॥ 14॥


तारपूर्वं बिंदुयुक्तं प्रथमाक्षरपूर्वकं ।
चतुर्थ्यंतं च तन्नाम नम:शब्दविभूषितं ॥ 15॥


पाठयंतं माध्वनयं मेघगंभीरया गिरा ।
ध्यायन्नावर्तयेद्यस्तु भक्त्या मेधां स विंदति ॥ 16॥


रत्नसिंहासनारूढं चामरैरभिवीजतं ।
ध्यायन्नावर्तयेद्यस्तु महतीं श्रियमाप्नुयात् ॥ 17॥


प्रह्लादस्यावतारोऽसावहींद्रानुप्रवेशवान् ।
तेन तत्सेविनां नॄणां सर्वमेतद् भवेद् ध्रुवं ॥ 18॥


नमो व्यासमुनींद्राय भक्ताभीष्टप्रदायिने ।
नमतां कल्पतरवे भजतां कामधेनवे ॥ 19॥


व्यासराजगुरो मह्यं त्वत्पदांबुजसेवनात् ।
दुरितानि विनश्यंतु यच्छ शीघ्रं मनोरथान् ॥ 20॥


यो व्यासत्रयसंज्ञकान् दृढतरान् मध्वार्यशास्त्रार्थकान् ।
रक्षद्वज्रशिलाकृतीन् बहुमतान् कृत्वा परैर्दुस्तरान् ॥ 21॥


प्रायच्छन्निजपादयुग्मसरसीजासक्तनॄणां मुदा ।
सोऽयं व्यासमुनीश्वरो मम भवेत् तापत्रयक्षांतये ॥ 22॥


मध्वभक्तो व्यासशिष्यपूर्णप्रज्ञमतानुग: |
व्यासराजमुनिश्रेष्ठ: पातु न: कृपया गुरु: ॥ 23॥


व्यासराज व्यासराज इति भक्त्या सदा जपन् ।
मुच्यते सर्वदु:खेभ्यस्तदंतर्यामिणो बलात् ॥ 24॥


स्तुवन्ननेन मंत्रेण व्यासराजाय धीमते ।
अभिषेकार्चनादीन् य: कुरुते स हि मुक्तिभाक् ॥ 25॥


गुरुभक्त्या भवेद्विष्णुभक्तिरव्यभिचारिणी ।
तया सर्वं लभेद्धीमांस्तस्मादेतत् सदा पठेत् ॥ 26॥


|| इति श्रीविजयींद्रतीर्थविरचितं श्रीव्यासराजस्तोत्रं ॥