śrī viṭhṭhalaprātaḥ stotram śrī viṭhṭhalaprātaḥ stotram prātaḥ smarāmi kaṭisaṃsthitapāṇipadmaṃ śrīviṭhṭhalaṃ kamalapatraviśālanetram | bhīmātaṭe sumuditaṃ sumunīṃdravaṃdyaṃ śrīrugmiṇīsahakṛtiṃ garuḍādgṛṇītam ||1|| prātarnamāmi samasaṃsthitapādapadmaṃ śrīpaṃḍharīśamahirājaṇātapatram | sauvarṇakuṃḍalakirīṭavirājamānaṃ pītāṃbaraṃ jalanidhipramudārahāsam ||2|| prātarbhajāmi pitṛbhaktiparadvijārya- saṃrakṣakaṃ tu kathitaṃ munināradena | vaikuṃṭhasatkṣititale dhṛvamāgatena śrīcaṃdrahāsasamaraiḥ saha caṃdrabhāgaḥ ||3|| ślokatrayaṃ paṭhennityaṃ bhīmātīranivāsinaḥ | na teṣāṃ jāyate duḥkhaṃ yāvat tapati bhāskaraḥ ||4|| || iti śrīpadmapurāṇe nāradavasiṣṭhasaṃvāde śrīviṭhṭhalaprātaḥstotram ||