विष्णुसहस्रनामस्तोत्रम् ॥ अथ विष्णुसहस्रनामस्तोत्रम् ॥ यस्य स्मरणमात्रेण जन्मसंसारबंधनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥1॥ नम: समस्तभूतानामादिभूताय भूभृते । अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥2॥ वैशंपायन उवाचˆ श्रुत्वा धर्मानशेषेण पावनानि च सर्वश: | युधिष्ठिर: शांतनवं पुनरेवाभ्यभाषत ॥3॥ युधिष्ठिर उवाचˆ किमेकं दैवतं लोके किं वाऽप्येकं परायणम् । स्तुवंत: कं कमर्चंत: प्राप्नुयुर्मानवा: शुभम् ॥4॥ को धर्म: सर्वधर्माणां भवत: परमो मत: | किं जपन् मुच्यते जंतुर्जन्मसंसारबंधनात् ॥5॥ भीष्म उवाचˆ जगत्प्रभुं देवदेवमनंतं पुरुषोत्तमम् । स्तुवन्नामसहस्रेण पुरुष: सततोत्थित: ॥6॥ तमेव चार्चयन् नित्यं भक्त्या पुरुषमव्ययम् । ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥5॥ अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । लोकाध्यक्षं स्तुवन् नित्यं सर्वदु:खातिगो भवेत् ॥7॥ ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् । लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥8॥ एष मे सर्वधर्माणां धर्मोऽधिकतमो मत: | यद्भक्त्या पुंडरीकाक्षं स्तवैरर्चेन्नर: सदा ॥9॥ परमं यो महत्तेज: परमं यो महत्तप: | परमं यो महद्ब्रह्म परमं य: परायणम् ॥10॥ पवित्राणां पवित्रं यो मंगलानां च मंगलम् । दैवतं देवतानां च भूतानां योऽव्यय: पिता ॥11॥ यत: सर्वाणि भूतानि भवंत्यादियुगागमे । यस्मिंश्च प्रलयं यांति पुनरेव युगक्षये ॥12॥ तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रं मे श्रुणु पापभयापहम् ॥13॥ यानि नामानि गौणानि विख्यातानि महात्मन: | ऋषिभि: परिगीतानि तानि वक्ष्यामि भूतये ॥14॥ ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनि: | छंदोऽनुष्टुप् तथा देवो भगवान् देवकीसुत: ॥15॥ OM नमो भगवते वासुदेवाय । OM विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभु: | भूतकृद्भूतभृद्भावो भूतात्मा भूतभावन: ॥1॥ पूतात्मा परमात्मा च मुक्तानां परमा गति: | अव्यय: पुरुष: साक्षी क्षेत्रज्ञोऽक्षर एव च ॥2॥ योगो योगविदां नेता प्रधानपुरुषेश्वर: | नारसिंहवपु: श्रीमान् केशव: पुरुषोत्तम: ॥3॥ सर्व: शर्व: शिव: स्थाणुर्भूतादिर्निधिरव्यय: | संभवो भावनो भर्ता प्रभव: प्रभुरीश्वर: ॥4॥ स्वयंभू: शंभुरादित्य: पुष्कराक्षो महास्वन: | अनादिनिधनो धाता विधाता धातुरुत्तम: ॥5॥ अप्रमेयो हृषीकेश: पद्मनाभोऽमरप्रभु: | विश्वकर्मा मनुस्त्वष्टा स्थविष्ठ: स्थविरो ध्रुव: ॥6॥ अग्राह्य: शाश्वत: कृष्णो लोहिताक्ष: प्रतर्दन: | प्रभूतस्त्रिककुब्धाम पवित्रं मंगलं परम् ॥7॥ ईशान: प्राणद: प्राणो ज्येष्ठ: श्रेष्ठ: प्रजापति: | हिरण्यगर्भो भूगर्भो माधवो मधुसूदन: ॥8॥ ईश्वरो विक्रमी धन्वी मेधावी विक्रम: क्रम: | अनुत्तमो दुराधर्ष: कृतज्ञ: कृतिरात्मवान् ॥9॥ सुरेश: शरणं शर्म विश्वरेता: प्रजाभव: | अह: संवत्सरो व्याल: प्रत्यय: सर्वदर्शन: ॥10॥ अज: सर्वेश्वर: सिद्ध: सिद्धि: सर्वादिरच्युत: | वृषाकपिरमेयात्मा सर्वयोगविनि:सृत: ॥11॥ वसुर्वसुमना: सत्य: समात्मा संमित: सम: | अमोघ: पुंडरीकाक्षो वृषकर्मा वृषाकृति: ॥12॥ रुद्रो बहुशिरा बभ्रुर्विश्वयोनि: शुचिश्रवा: | अमृत: शाश्वत: स्थाणुर्वरारोहो महातपा: ॥13॥ सर्वग: सर्वविद्भानुर्विष्वक्सेनो जनार्दन: | वेदो वेदविदव्यंगो वेदांगो वेदवित् कवि: ॥14॥ लोकाध्यक्ष: सुराध्यक्षो धर्माध्यक्ष: कृताकृत: | चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुज: ॥15॥ भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिज: | अनघो विजयो जेता विश्वयोनि: पुनर्वसु: ॥16॥ उपेंद्रो वामन: प्रांशुरमोघ: शुचिरूर्जित: | अतींद्र: संग्रह: सर्गो धृतात्मा नियमो यम: ॥17॥ वेद्यो वैद्य: सदायोगी वीरहा माधवो मधु: | अतींद्रियो महामायो महोत्साहो महाबल: ॥18॥ महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युति: | अनिर्देश्यवपु: श्रीमानमेयात्मा महाद्रिधृक् ॥19॥ महेष्वासो महीभर्ता श्रीनिवास: सतां गति: | अनिरुद्ध: सदानंदो गोविंदो गोविदां पति: ॥20॥ मरीचिर्दमनो हंस: सुपर्णो भुजगोत्तम: | हिरण्यनाभ: सुतपा: पद्मनाभ: प्रजापति: ॥21॥ अमृत्यु: सर्वदृक् सिंह: संधाता संधिमान् स्थिर: | अजो दुर्मर्षण: शास्ता विश्रुतात्मा सुरारिहा ॥22॥ गुरुर्गुरुतमो धाम सत्य: सत्यपराक्रम: | निमिषोऽनिमिष: स्रग्वी वाचस्पतिरुदारधी: ॥23॥ अग्रणीर्ग्रामणी: श्रीमान् न्यायो नेता समीरण: | सहस्रमूर्धा विश्वात्मा सहस्राक्ष: सहस्रपात् ॥24॥ आवर्तनो निवृत्तात्मा संवृत: संप्रमर्दन: | अह: संवर्तको वह्निरनिलो धरणीधर: ॥25॥ सुप्रसाद: प्रसन्नात्मा विश्वधृग्विश्वभुग्विभु: | सत्कर्ता सत्कृत: साधुर्जन्हुर्नारायणो नर: ॥26॥ असंख्येयोऽप्रमेयात्मा विशिष्ट: शिष्टकृच्छुचि: | सिद्धार्थ: सिद्धसंकल्प: सिद्धिद: सिद्धिसाधन: ॥27॥ वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदर: | वर्धनो वर्धमानश्च विविक्त: श्रुतिसागर: ॥28॥ सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसु: | नैकरूपो बृहद्रूप: शिपिविष्ट: प्रकाशन: ॥29॥ ओजस्तेजोद्युतिधर: प्रकाशात्मा प्रतापन: | ऋद्ध: स्पष्टाक्षरो मंत्रश्चंद्रांशुर्भास्करद्युति: ॥30॥ अमृतांशूद्भवो भानु: शशबिंदु: सुरेश्वर: | औषधं जगत: सेतु: सत्यधर्मपराक्रम: ॥31॥ भूतभव्यभवन्नाथ: पवन: पावनोऽनल: | कामहा कामकृत् कांत: काम: कामप्रद: प्रभु: ॥32॥ युगादिकृद्युगावर्तो नैकमायो महाशन: | अदृश्योऽव्यक्तरूपश्च सहस्रजिदनंतजित् ॥33॥ इष्टो विशिष्ट: शिष्टेष्ट: शिखंडी नहुषो वृष: | क्रोधहा क्रोधकृत् कर्ता विश्वबाहुर्महीधर: ॥34॥ अच्युत: प्रथित: प्राण: प्राणदो वासवानुज: | अपांनिधिरधिष्ठानमप्रमत्त: प्रतिष्ठित: ॥35॥ स्कंद: स्कंदधरो धुर्यो वरदो वायुवाहन: | वासुदेवो बृहद्भानुरादिदेव: पुरंदर: ॥36॥ अशोकस्तारणस्तार: शूर: शौरिर्जनेश्वर: | अनुकूल: शतावर्त: पद्मी पद्मनिभेक्षण: ॥37॥ पद्मनाभोऽरविंदाक्ष: पद्मगर्भ: शरीरभृत् । महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वज: ॥38॥ अतुल: शरभो भीम: समयज्ञो हविर्हरि:| सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिंजय: ॥39॥ विक्षरो रोहितो मार्गो हेतुर्दामोदर: सह: | महीधरो महाभागो वेगवानमिताशन: ॥40॥ उद्भव: क्षोभणो देव: श्रीगर्भ: परमेश्वर: | करणं कारणं कर्ता विकर्ता गहनो गुह: ॥41॥ व्यवसायो व्यवस्थान: संस्थान: स्थानदो(.अ)ध्रुव: | परर्द्धि: परम: स्पष्टस्तुष्ट: पुष्ट: शुभेक्षण: ॥42॥ रामो विरामो विरजो मार्गो नेयो नयो(.अ)नय:| वीर: शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तम: ॥43॥ वैकुंठ: पुरुष: प्राण: प्राणद: प्रणव: पृथु:| हिरण्यगर्भ: शत्रुघ्नो व्याप्तो वायुरधोक्षज: ॥44॥ ऋतु: सुदर्शन: काल: परमेष्ठी परिग्रह:| उग्र: संवत्सरो दक्षो विश्रामो विश्वदक्षिण: ॥45॥ विस्तार: स्थावर: स्थाणु: प्रमाणं बीजमव्ययम् । अर्थोऽनर्थो महाकोशो महाभोगो महाधन: ॥46॥ अनिर्विण्ण: स्थविष्ठो(.अ)भूर्धर्मयूपो महामख: | नक्षत्रनेमिर्नक्षत्री क्षम: क्षाम: समीहन: ॥47॥ यज्ञ इज्यो महेज्यश्च क्रतु: सत्रं सतां गति:| सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥48॥ सुव्रत: सुमुख: सूक्ष्म: सुघोष: सुखद: सुहृत् । मनोहरो जितक्रोधो वीरबाहुर्विदारण: ॥49॥ स्वापन: स्ववशो व्यापी नैकात्मा नैककमकृत् । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वर: ॥50॥ धर्मकृद् धर्मगुब् धर्मी सदसत्क्षरमक्षरम् । अविज्ञाता सहस्रांशुर्विधाता कृतलक्षण: ॥51॥ गभस्तिनेमि: सत्त्वस्थ: सिंहो भूतमहेश्वर: | आदिदेवो महादेवो देवेशो देवभृद्गुरु: ॥52॥ उत्तरो गोपतिर्गोप्ता ज्ञानगम्य: पुरातन: | शरीरभूतभृद्भोक्ता कपींद्रो भूरिदक्षिण: ॥53॥ सोमपोऽमृतप: सोम: पुरुजित् पुरुसत्तम: | विनयो जय: सत्यसंधो दाशार्ह: सात्वतां पति: ॥54॥ जीवो विनयिता साक्षी मुकुंदोऽमितविक्रम: | अंभोनिधिरनंतात्मा mahodadhishayoM.ataka: ||55|| अजो महार्ह: स्वाभाव्यो जितामित्र: प्रमोदन: | आनंदो नंदनो नंद: सत्यधर्मा त्रिविक्रम: ॥56॥ महर्षि: कपिलाचार्य: कृतज्ञो मेदिनीपति: | त्रिपदस्त्रिदशाध्यक्षो महाशृंग: कृतांतकृत् ॥57॥ महावराहो गोविंद: सुषेण: कनकांगदी । गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधर: ॥58॥ वेधा: स्वांगोऽजित: कृष्णो दृढ: संकर्षणोऽच्युत: | वरुणो वारुणो वृक्ष: पुष्कराक्षो महामना: ॥59॥ भगवान् भगहाऽऽनंदी वनमाली हलायुध: | आदित्यो ज्योतिरादित्य: सहिष्णुर्गतिसत्तम: ॥60॥ सुधन्वा खंडपरशुर्दारुणो द्रविणप्रद: | दिव:स्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिज: ॥61॥ त्रिसामा सामग: साम निर्वाणं भेषजं भिषक् । सन्न्यासकृच्छम: शांतो निष्ठा शांति: परायणम् ॥62॥ शुभांग: शांतिद: स्रष्टा कुमुद: कुवलेशय: | गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रिय: ॥63॥ अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिव: | श्रीवत्सवक्षा: श्रीवास: श्रीपति: श्रीमतांवर: ॥64॥ श्रीद: श्रीश: श्रीनिवास: श्रीनिधि: श्रीविभावन: | श्रीधर: श्रीकर: श्रेय: श्रीमान् लोकत्रयाश्रय: ॥65॥ स्वक्ष: स्वंग: शतानंदो नंदिर्जोतिर्गणेश्वर: | विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशय: ॥66॥ उदीर्ण: सर्वतश्चक्षुरनीश: शाश्वत: स्थिर: | भूशयो भूषणो भूतिर्विशोक: शोकनाशन: ॥67॥ अर्चिष्मानर्चित: कुंभो विशुद्धात्मा विशोधन: | अनिरुद्धोऽप्रतिरथ: प्रद्युम्नोऽमितविक्रम: ॥68॥ कालनेमिनिहा वीर: शौरि: शूरजनेश्वर: | त्रिलोकात्मा त्रिलोकेश: केशव: केशिहा हरि: ॥69॥ कामदेव: कामपाल: कामी कांत: कृतागम: | अनिर्देश्यवपुर्विष्णुर्वीरोऽनंतो धनंजय: ॥70॥ ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धन: | ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रिय: ॥71॥ महाक्रमो महाकर्मा महातेजा महोरग: | महाक्रतुर्महायज्वा महायज्ञो महाहवि: ॥72॥ स्तव्य: स्तवप्रिय: स्तोत्रं स्तुति: स्तोता रणप्रिय: | पूर्ण: पूरयिता पुण्य: पुण्यकीर्तिरनामय: ॥73॥ मनोजवस्तीर्थकरो वसुरेता वसुप्रद: | वसुप्रदो वासुदेवो वसुर्वसुमना हवि: ॥74॥ सद्गति: सत्कृति: सत्ता सद्भूति: सत्परायण: | शूरसेनो यदुश्रेष्ठ: सन्निवास: सुयामुन: ॥75॥ भूतावासो वासुदेव: सर्वासुनिलयोऽनल: | दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजित: ॥76॥ विश्वमूर्तिमहामूर्तिर्दीप्तमूर्तिरमूर्तिमान् । अनेकमूर्तिरव्यक्त: शतमूर्ति: शतानन: ॥77॥ एको नैक: सव: क: किं यत्तत्पदमनुत्तमम् । लोकबंधुर्लोकनाथो माधवो भक्तवत्सल: ॥78॥ सुवर्णवर्णो हेमांगो वरांगश्चंदनांगदी । वीरहा विषम: शून्यो घृताशीरचलश्चल: ॥79॥ अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । सुमेधा मेधजो धन्य: सत्यमेधा धराधर: ॥80॥ तेजो वृषो द्युतिधर: सर्वशस्त्रभृतां वर: | प्रग्रहो निग्रहो व्यग्रो नैकशृंगो गदाग्रज: ॥81॥ चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गति: | चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥82॥ समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रम: | दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥83॥ शुभांगो लोकसारंग: सुतंतुस्तंतुवर्धन: | इंद्रकर्मा महाकर्मा कृतकर्मा कृतागम: ॥84॥ उद्भव: सुंदर: सुंदो रत्ननाभ: सुलोचन: | अर्को वाजसन: शृंगी जयंत: सर्वविज्जयी ॥85॥ सुवर्णबिंदुरक्षोभ्य: सर्ववागीश्वरेश्वर: | महाह्रदो महागर्तो महाभूतो महानिधि: ॥86॥ कुमुद: कुंदर: कुंद: पर्जन्य: पावनोऽनिल: | अमृतांशोऽमृतवपु: सर्वज्ञ: सर्वतोमुख: ॥87॥ सुलभ: सुव्रत: सिद्ध: शत्रुजिच्छत्रुतापन: | न्यग्रोधोदुंबरोऽश्वत्थश्चाणूरांध्रनिषूदन: ॥88॥ सहस्रार्चि: सप्तजिह्व: सप्तैधा: सप्तवाहन: | अमूर्तिरनघोऽचिंत्यो भयकृद् भयनाशन: ॥89॥ अणुर्बृहत् कृश: स्थूलो गुणभृन्निर्गुणो महान् । अधृत: स्वधृत: स्वास्य: प्राग्वंशो वंशवर्धन: ॥90॥ भारभृत् कथितो योगी योगीश: सर्वकामद: | आश्रम: श्रमण: क्षाम: सुपर्णो वायुवाहन: ॥91॥ धनुर्धरो धनुर्वेदो दंडो दमयिता दम: | अपराजित: सर्वसहो नियंता नियमो यम: ॥92॥ सत्त्ववान् सात्विक: सत्य: सत्यधर्मपरायण: | अभिप्राय: प्रियार्होऽर्ह: प्रियकृत् प्रीतिवर्धन: ॥93॥ विहायसगतिर्ज्योति: सुरुचिर्हुतभुग्विभु: | रविर्विरोचन: सूर्य: सविता रविलोचन: ॥94॥ अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रज: | अनिर्विण्ण: सदामर्षी लोकाधिष्ठानमद्भुत: ॥95॥ सनात्सनातनतम: कपिल: कपिरव्यय: | स्वस्तिद: स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिण: ॥96॥ अरौद्र: कुंडली चक्री विक्रम्यूर्जितशासन: | शब्दातिग: शब्दसह: शिशिर: शर्वरीकर: ॥97॥ अक्रूर: पेशलो दक्षो दक्षिण: क्षमिणांवर: | विद्वत्तमो वीतभय: पुण्यश्रवणकीर्तन: ॥98॥ उत्तारणो दुष्कृतिहा पुण्यो दु:स्वप्ननाशन: | वीरहा रक्षण: संतो जीवन: पर्यवस्थित: ॥99॥ अनंतरूपोऽनंतश्रीर्जितमन्युर्भयापह: | चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिश: ॥100॥ अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिरांगद: | जननो जनजन्मादिर्भीमो भीमपराक्रम: ॥101॥ आधारनिलयो धाता पुष्पहास: प्रजागर: | ऊर्ध्वग: सत्पथाचार: प्राणद: प्रणव: पण: ॥102॥ प्रमाणं प्राणनिलय: प्राणभृत् प्राणजीवन: | तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिग: ॥103॥ भूर्भुव: स्वस्तरुस्तार: सविता प्रपितामह: | यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहन: ॥104॥ यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधन: | यज्ञांतकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥105॥ आत्मयोनि: स्वयंजातो वैखान: सामगायन: | देवकीनंदन: स्रष्टा क्षितीश: पापनाशन: ॥106॥ शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधर: | रथांगपाणिरक्षोभ्य: सर्वप्रहरणायुध: ॥107॥ सर्वप्रहरणायुध OM नम इति । इतीदं कीर्तनीयस्य केशवस्य महात्मन: | नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥108॥ य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नाशुभं प्राप्नुयात्किंचित् सोऽमुत्रेह च मानव: ॥109॥ वेदांतगो ब्राह्मण: स्यात् क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्ध: स्याच्छूद्र: सुखमवाप्नुयात् ॥110॥ धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात् कामी प्रजार्थी प्राप्नुयात् प्रजाम् ॥111॥ भक्तिमान् य: सदोत्थाय शुचिस्तद्गतमानस: | सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् ॥112॥ यश: प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च । अचलां श्रियमाप्नोति श्रेय: प्राप्नोत्यनुत्तमम् ॥113॥ न भयं क्वचिदाप्नोति वीर्यं तेजश्च विंदति । भवत्यरोगो द्युतिमान् बलरूपगुणान्वित: ॥114॥ रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बंधनात् । भयान्मुच्येत भीतस्तु मुच्येतापन्न आपद: ॥115॥ दुर्गाण्यतितरत्याशु पुरुष: पुरुषोत्तमम् । स्तुवन् नामसहस्रेण नित्यं भक्तिसमन्वित: ॥116॥ वासुदेवाश्रयो मर्त्यो वासुदेवपरायण: | सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥117॥ न वासुदेवभक्तानामशुभं विद्यते क्वचित् । जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥118॥ इमं स्तवमधीयान: श्रद्धाभक्तिसमन्वित: | युज्येतात्मसुखक्षांतिश्रीधृतिस्मृतिकीर्तिभि: ॥119॥ न क्रोधो न च मात्सर्यं न लोभो नाशुभा मति: | भवंति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥120॥ द्यौ:सचंद्रार्कनक्षत्रा खं दिशो भूर्महोदधि: | वासुदेवस्य वीर्येण विधृतानि महात्मन: ॥121॥ ससुरासुरगंधर्वं सयक्षोरगराक्षसम् । जगद् वशे वर्ततेदं कृष्णस्य सचराचरम् ॥122॥ इंद्रियाणि मनो बुद्धि: सत्त्वं तेजो बलं धृति: | वासुदेवात्मकान्याहु: क्षेत्रं क्षेत्रज्ञ एव च ॥123॥ सर्वागमानामाचार: प्रथमं परिकल्पते । आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युत: ॥124॥ ऋषय: पितरो देवा महाभूतानि धातव: | जंगमाजंगमं चेदं जगन्नारायणोद्भवम् ॥125॥ योगो ज्ञानं तथा सांख्यं विद्या: शिल्पादिकर्म च । वेदा: शास्त्राणि विज्ञानमेतत् सर्वं जनार्दनात् ॥126॥ एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकश: | त्रीन् लोकान् व्याप्य भूतात्मा भुंक्ते विश्वभुगव्यय: ॥127॥ इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् । पठेद्य इच्छेत् पुरुष: श्रेय: प्राप्तुं सुखानि च ॥128॥ विश्वेश्वरमजं देवं जगत: प्रभवाप्ययम् । भजंति ये पुष्कराक्षं न ते यांति पराभवम् ॥129॥ ॥ न ते यांति पराभवम् OM नम इति ॥ ॥ इति श्रीविष्णुसहस्रनामस्तोत्रम् ॥