|| अथ विष्णुसहस्रनामस्तोत्रम् ॥


यस्य स्मरणमात्रेण जन्मसंसारबंधनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥1॥


नम: समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥2॥


वैशंपायन उवाचˆ


श्रुत्वा धर्मानशेषेण पावनानि च सर्वश: |
युधिष्ठिर: शांतनवं पुनरेवाभ्यभाषत ॥3॥


युधिष्ठिर उवाचˆ


किमेकं दैवतं लोके किं वाऽप्येकं परायणम् ।
स्तुवंत: कं कमर्चंत: प्राप्नुयुर्मानवा: शुभम् ॥4॥


को धर्म: सर्वधर्माणां भवत: परमो मत: |
किं जपन् मुच्यते जंतुर्जन्मसंसारबंधनात् ॥5॥


भीष्म उवाचˆ


जगत्प्रभुं देवदेवमनंतं पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण पुरुष: सततोत्थित: ॥6॥


तमेव चार्चयन् नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥5॥


अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन् नित्यं सर्वदु:खातिगो भवेत् ॥7॥


ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥8॥


एष मे सर्वधर्माणां धर्मोऽधिकतमो मत: |
यद्भक्त्या पुंडरीकाक्षं स्तवैरर्चेन्नर: सदा ॥9॥


परमं यो महत्तेज: परमं यो महत्तप: |
परमं यो महद्ब्रह्म परमं य: परायणम् ॥10॥


पवित्राणां पवित्रं यो मंगलानां च मंगलम् ।
दैवतं देवतानां च भूतानां योऽव्यय: पिता ॥11॥


यत: सर्वाणि भूतानि भवंत्यादियुगागमे ।
यस्मिंश्च प्रलयं यांति पुनरेव युगक्षये ॥12॥


तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे श्रुणु पापभयापहम् ॥13॥


यानि नामानि गौणानि विख्यातानि महात्मन: |
ऋषिभि: परिगीतानि तानि वक्ष्यामि भूतये ॥14॥


ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनि: |
छंदोऽनुष्टुप् तथा देवो भगवान् देवकीसुत: ॥15॥


OM नमो भगवते वासुदेवाय ।


OM विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभु: |
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावन: ॥1॥


पूतात्मा परमात्मा च मुक्तानां परमा गति: |
अव्यय: पुरुष: साक्षी क्षेत्रज्ञोऽक्षर एव च ॥2॥


योगो योगविदां नेता प्रधानपुरुषेश्वर: |
नारसिंहवपु: श्रीमान् केशव: पुरुषोत्तम: ॥3॥


सर्व: शर्व: शिव: स्थाणुर्भूतादिर्निधिरव्यय: |
संभवो भावनो भर्ता प्रभव: प्रभुरीश्वर: ॥4॥


स्वयंभू: शंभुरादित्य: पुष्कराक्षो महास्वन: |
अनादिनिधनो धाता विधाता धातुरुत्तम: ॥5॥


अप्रमेयो हृषीकेश: पद्मनाभोऽमरप्रभु: |
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठ: स्थविरो ध्रुव: ॥6॥


अग्राह्य: शाश्वत: कृष्णो लोहिताक्ष: प्रतर्दन: |
प्रभूतस्त्रिककुब्धाम पवित्रं मंगलं परम् ॥7॥


ईशान: प्राणद: प्राणो ज्येष्ठ: श्रेष्ठ: प्रजापति: |
हिरण्यगर्भो भूगर्भो माधवो मधुसूदन: ॥8॥


ईश्वरो विक्रमी धन्वी मेधावी विक्रम: क्रम: |
अनुत्तमो दुराधर्ष: कृतज्ञ: कृतिरात्मवान् ॥9॥


सुरेश: शरणं शर्म विश्वरेता: प्रजाभव: |
अह: संवत्सरो व्याल: प्रत्यय: सर्वदर्शन: ॥10॥


अज: सर्वेश्वर: सिद्ध: सिद्धि: सर्वादिरच्युत: |
वृषाकपिरमेयात्मा सर्वयोगविनि:सृत: ॥11॥


वसुर्वसुमना: सत्य: समात्मा संमित: सम: |
अमोघ: पुंडरीकाक्षो वृषकर्मा वृषाकृति: ॥12॥


रुद्रो बहुशिरा बभ्रुर्विश्वयोनि: शुचिश्रवा: |
अमृत: शाश्वत: स्थाणुर्वरारोहो महातपा: ॥13॥


सर्वग: सर्वविद्भानुर्विष्वक्सेनो जनार्दन: |
वेदो वेदविदव्यंगो वेदांगो वेदवित् कवि: ॥14॥


लोकाध्यक्ष: सुराध्यक्षो धर्माध्यक्ष: कृताकृत: |
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुज: ॥15॥


भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिज: |
अनघो विजयो जेता विश्वयोनि: पुनर्वसु: ॥16॥


उपेंद्रो वामन: प्रांशुरमोघ: शुचिरूर्जित: |
अतींद्र: संग्रह: सर्गो धृतात्मा नियमो यम: ॥17॥


वेद्यो वैद्य: सदायोगी वीरहा माधवो मधु: |
अतींद्रियो महामायो महोत्साहो महाबल: ॥18॥


महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युति: |
अनिर्देश्यवपु: श्रीमानमेयात्मा महाद्रिधृक् ॥19॥


महेष्वासो महीभर्ता श्रीनिवास: सतां गति: |
अनिरुद्ध: सदानंदो गोविंदो गोविदां पति: ॥20॥


मरीचिर्दमनो हंस: सुपर्णो भुजगोत्तम: |
हिरण्यनाभ: सुतपा: पद्मनाभ: प्रजापति: ॥21॥


अमृत्यु: सर्वदृक् सिंह: संधाता संधिमान् स्थिर: |
अजो दुर्मर्षण: शास्ता विश्रुतात्मा सुरारिहा ॥22॥


गुरुर्गुरुतमो धाम सत्य: सत्यपराक्रम: |
निमिषोऽनिमिष: स्रग्वी वाचस्पतिरुदारधी: ॥23॥


अग्रणीर्ग्रामणी: श्रीमान् न्यायो नेता समीरण: |
सहस्रमूर्धा विश्वात्मा सहस्राक्ष: सहस्रपात् ॥24॥


आवर्तनो निवृत्तात्मा संवृत: संप्रमर्दन: |
अह: संवर्तको वह्निरनिलो धरणीधर: ॥25॥


सुप्रसाद: प्रसन्नात्मा विश्वधृग्विश्वभुग्विभु: |
सत्कर्ता सत्कृत: साधुर्जन्हुर्नारायणो नर: ॥26॥


असंख्येयोऽप्रमेयात्मा विशिष्ट: शिष्टकृच्छुचि: |
सिद्धार्थ: सिद्धसंकल्प: सिद्धिद: सिद्धिसाधन: ॥27॥


वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदर: |
वर्धनो वर्धमानश्च विविक्त: श्रुतिसागर: ॥28॥


सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसु: |
नैकरूपो बृहद्रूप: शिपिविष्ट: प्रकाशन: ॥29॥


ओजस्तेजोद्युतिधर: प्रकाशात्मा प्रतापन: |
ऋद्ध: स्पष्टाक्षरो मंत्रश्चंद्रांशुर्भास्करद्युति: ॥30॥


अमृतांशूद्भवो भानु: शशबिंदु: सुरेश्वर: |
औषधं जगत: सेतु: सत्यधर्मपराक्रम: ॥31॥


भूतभव्यभवन्नाथ: पवन: पावनोऽनल: |
कामहा कामकृत् कांत: काम: कामप्रद: प्रभु: ॥32॥


युगादिकृद्युगावर्तो नैकमायो महाशन: |
अदृश्योऽव्यक्तरूपश्च सहस्रजिदनंतजित् ॥33॥


इष्टो विशिष्ट: शिष्टेष्ट: शिखंडी नहुषो वृष: |
क्रोधहा क्रोधकृत् कर्ता विश्वबाहुर्महीधर: ॥34॥


अच्युत: प्रथित: प्राण: प्राणदो वासवानुज: |
अपांनिधिरधिष्ठानमप्रमत्त: प्रतिष्ठित: ॥35॥


स्कंद: स्कंदधरो धुर्यो वरदो वायुवाहन: |
वासुदेवो बृहद्भानुरादिदेव: पुरंदर: ॥36॥


अशोकस्तारणस्तार: शूर: शौरिर्जनेश्वर: |
अनुकूल: शतावर्त: पद्मी पद्मनिभेक्षण: ॥37॥


पद्मनाभोऽरविंदाक्ष: पद्मगर्भ: शरीरभृत् ।
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वज: ॥38॥


अतुल: शरभो भीम: समयज्ञो हविर्हरि:|
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिंजय: ॥39॥


विक्षरो रोहितो मार्गो हेतुर्दामोदर: सह: |
महीधरो महाभागो वेगवानमिताशन: ॥40॥


उद्भव: क्षोभणो देव: श्रीगर्भ: परमेश्वर: |
करणं कारणं कर्ता विकर्ता गहनो गुह: ॥41॥


व्यवसायो व्यवस्थान: संस्थान: स्थानदो(.अ)ध्रुव: |
परर्द्धि: परम: स्पष्टस्तुष्ट: पुष्ट: शुभेक्षण: ॥42॥


रामो विरामो विरजो मार्गो नेयो नयो(.अ)नय:|
वीर: शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तम: ॥43॥


वैकुंठ: पुरुष: प्राण: प्राणद: प्रणव: पृथु:|
हिरण्यगर्भ: शत्रुघ्नो व्याप्तो वायुरधोक्षज: ॥44॥


ऋतु: सुदर्शन: काल: परमेष्ठी परिग्रह:|
उग्र: संवत्सरो दक्षो विश्रामो विश्वदक्षिण: ॥45॥


विस्तार: स्थावर: स्थाणु: प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधन: ॥46॥


अनिर्विण्ण: स्थविष्ठो(.अ)भूर्धर्मयूपो महामख: |
नक्षत्रनेमिर्नक्षत्री क्षम: क्षाम: समीहन: ॥47॥


यज्ञ इज्यो महेज्यश्च क्रतु: सत्रं सतां गति:|
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥48॥


सुव्रत: सुमुख: सूक्ष्म: सुघोष: सुखद: सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारण: ॥49॥


स्वापन: स्ववशो व्यापी नैकात्मा नैककमकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वर: ॥50॥


धर्मकृद् धर्मगुब् धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षण: ॥51॥


गभस्तिनेमि: सत्त्वस्थ: सिंहो भूतमहेश्वर: |
आदिदेवो महादेवो देवेशो देवभृद्गुरु: ॥52॥


उत्तरो गोपतिर्गोप्ता ज्ञानगम्य: पुरातन: |
शरीरभूतभृद्भोक्ता कपींद्रो भूरिदक्षिण: ॥53॥


सोमपोऽमृतप: सोम: पुरुजित् पुरुसत्तम: |
विनयो जय: सत्यसंधो दाशार्ह: सात्वतां पति: ॥54॥


जीवो विनयिता साक्षी मुकुंदोऽमितविक्रम: |
अंभोनिधिरनंतात्मा mahodadhishayoM.ataka: ||55||


अजो महार्ह: स्वाभाव्यो जितामित्र: प्रमोदन: |
आनंदो नंदनो नंद: सत्यधर्मा त्रिविक्रम: ॥56॥


महर्षि: कपिलाचार्य: कृतज्ञो मेदिनीपति: |
त्रिपदस्त्रिदशाध्यक्षो महाशृंग: कृतांतकृत् ॥57॥


महावराहो गोविंद: सुषेण: कनकांगदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधर: ॥58॥


वेधा: स्वांगोऽजित: कृष्णो दृढ: संकर्षणोऽच्युत: |
वरुणो वारुणो वृक्ष: पुष्कराक्षो महामना: ॥59॥


भगवान् भगहाऽऽनंदी वनमाली हलायुध: |
आदित्यो ज्योतिरादित्य: सहिष्णुर्गतिसत्तम: ॥60॥


सुधन्वा खंडपरशुर्दारुणो द्रविणप्रद: |
दिव:स्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिज: ॥61॥


त्रिसामा सामग: साम निर्वाणं भेषजं भिषक् ।
सन्न्यासकृच्छम: शांतो निष्ठा शांति: परायणम् ॥62॥


शुभांग: शांतिद: स्रष्टा कुमुद: कुवलेशय: |
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रिय: ॥63॥


अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिव: |
श्रीवत्सवक्षा: श्रीवास: श्रीपति: श्रीमतांवर: ॥64॥


श्रीद: श्रीश: श्रीनिवास: श्रीनिधि: श्रीविभावन: |
श्रीधर: श्रीकर: श्रेय: श्रीमान् लोकत्रयाश्रय: ॥65॥


स्वक्ष: स्वंग: शतानंदो नंदिर्जोतिर्गणेश्वर: |
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशय: ॥66॥


उदीर्ण: सर्वतश्चक्षुरनीश: शाश्वत: स्थिर: |
भूशयो भूषणो भूतिर्विशोक: शोकनाशन: ॥67॥


अर्चिष्मानर्चित: कुंभो विशुद्धात्मा विशोधन: |
अनिरुद्धोऽप्रतिरथ: प्रद्युम्नोऽमितविक्रम: ॥68॥


कालनेमिनिहा वीर: शौरि: शूरजनेश्वर: |
त्रिलोकात्मा त्रिलोकेश: केशव: केशिहा हरि: ॥69॥


कामदेव: कामपाल: कामी कांत: कृतागम: |
अनिर्देश्यवपुर्विष्णुर्वीरोऽनंतो धनंजय: ॥70॥


ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धन: |
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रिय: ॥71॥


महाक्रमो महाकर्मा महातेजा महोरग: |
महाक्रतुर्महायज्वा महायज्ञो महाहवि: ॥72॥


स्तव्य: स्तवप्रिय: स्तोत्रं स्तुति: स्तोता रणप्रिय: |
पूर्ण: पूरयिता पुण्य: पुण्यकीर्तिरनामय: ॥73॥


मनोजवस्तीर्थकरो वसुरेता वसुप्रद: |
वसुप्रदो वासुदेवो वसुर्वसुमना हवि: ॥74॥


सद्गति: सत्कृति: सत्ता सद्भूति: सत्परायण: |
शूरसेनो यदुश्रेष्ठ: सन्निवास: सुयामुन: ॥75॥


भूतावासो वासुदेव: सर्वासुनिलयोऽनल: |
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजित: ॥76॥


विश्वमूर्तिमहामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्त: शतमूर्ति: शतानन: ॥77॥


एको नैक: सव: क: किं यत्तत्पदमनुत्तमम् ।
लोकबंधुर्लोकनाथो माधवो भक्तवत्सल: ॥78॥


सुवर्णवर्णो हेमांगो वरांगश्चंदनांगदी ।
वीरहा विषम: शून्यो घृताशीरचलश्चल: ॥79॥


अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्य: सत्यमेधा धराधर: ॥80॥


तेजो वृषो द्युतिधर: सर्वशस्त्रभृतां वर: |
प्रग्रहो निग्रहो व्यग्रो नैकशृंगो गदाग्रज: ॥81॥


चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गति: |
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥82॥


समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रम: |
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥83॥


शुभांगो लोकसारंग: सुतंतुस्तंतुवर्धन: |
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागम: ॥84॥


उद्भव: सुंदर: सुंदो रत्ननाभ: सुलोचन: |
अर्को वाजसन: शृंगी जयंत: सर्वविज्जयी ॥85॥


सुवर्णबिंदुरक्षोभ्य: सर्ववागीश्वरेश्वर: |
महाह्रदो महागर्तो महाभूतो महानिधि: ॥86॥


कुमुद: कुंदर: कुंद: पर्जन्य: पावनोऽनिल: |
अमृतांशोऽमृतवपु: सर्वज्ञ: सर्वतोमुख: ॥87॥


सुलभ: सुव्रत: सिद्ध: शत्रुजिच्छत्रुतापन: |
न्यग्रोधोदुंबरोऽश्वत्थश्चाणूरांध्रनिषूदन: ॥88॥


सहस्रार्चि: सप्तजिह्व: सप्तैधा: सप्तवाहन: |
अमूर्तिरनघोऽचिंत्यो भयकृद् भयनाशन: ॥89॥


अणुर्बृहत् कृश: स्थूलो गुणभृन्निर्गुणो महान् ।
अधृत: स्वधृत: स्वास्य: प्राग्वंशो वंशवर्धन: ॥90॥


भारभृत् कथितो योगी योगीश: सर्वकामद: |
आश्रम: श्रमण: क्षाम: सुपर्णो वायुवाहन: ॥91॥


धनुर्धरो धनुर्वेदो दंडो दमयिता दम: |
अपराजित: सर्वसहो नियंता नियमो यम: ॥92॥


सत्त्ववान् सात्विक: सत्य: सत्यधर्मपरायण: |
अभिप्राय: प्रियार्होऽर्ह: प्रियकृत् प्रीतिवर्धन: ॥93॥


विहायसगतिर्ज्योति: सुरुचिर्हुतभुग्विभु: |
रविर्विरोचन: सूर्य: सविता रविलोचन: ॥94॥


अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रज: |
अनिर्विण्ण: सदामर्षी लोकाधिष्ठानमद्भुत: ॥95॥


सनात्सनातनतम: कपिल: कपिरव्यय: |
स्वस्तिद: स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिण: ॥96॥


अरौद्र: कुंडली चक्री विक्रम्यूर्जितशासन: |
शब्दातिग: शब्दसह: शिशिर: शर्वरीकर: ॥97॥


अक्रूर: पेशलो दक्षो दक्षिण: क्षमिणांवर: |
विद्वत्तमो वीतभय: पुण्यश्रवणकीर्तन: ॥98॥


उत्तारणो दुष्कृतिहा पुण्यो दु:स्वप्ननाशन: |
वीरहा रक्षण: संतो जीवन: पर्यवस्थित: ॥99॥


अनंतरूपोऽनंतश्रीर्जितमन्युर्भयापह: |
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिश: ॥100॥


अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिरांगद: |
जननो जनजन्मादिर्भीमो भीमपराक्रम: ॥101॥


आधारनिलयो धाता पुष्पहास: प्रजागर: |
ऊर्ध्वग: सत्पथाचार: प्राणद: प्रणव: पण: ॥102॥


प्रमाणं प्राणनिलय: प्राणभृत् प्राणजीवन: |
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिग: ॥103॥


भूर्भुव: स्वस्तरुस्तार: सविता प्रपितामह: |
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहन: ॥104॥


यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधन: |
यज्ञांतकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥105॥


आत्मयोनि: स्वयंजातो वैखान: सामगायन: |
देवकीनंदन: स्रष्टा क्षितीश: पापनाशन: ॥106॥


शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधर: |
रथांगपाणिरक्षोभ्य: सर्वप्रहरणायुध: ॥107॥


सर्वप्रहरणायुध OM नम इति ।


इतीदं कीर्तनीयस्य केशवस्य महात्मन: |
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥108॥


य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किंचित् सोऽमुत्रेह च मानव: ॥109॥


वेदांतगो ब्राह्मण: स्यात् क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्ध: स्याच्छूद्र: सुखमवाप्नुयात् ॥110॥


धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात् कामी प्रजार्थी प्राप्नुयात् प्रजाम् ॥111॥


भक्तिमान् य: सदोत्थाय शुचिस्तद्गतमानस: |
सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् ॥112॥


यश: प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेय: प्राप्नोत्यनुत्तमम् ॥113॥


न भयं क्वचिदाप्नोति वीर्यं तेजश्च विंदति ।
भवत्यरोगो द्युतिमान् बलरूपगुणान्वित: ॥114॥


रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बंधनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपद: ॥115॥


दुर्गाण्यतितरत्याशु पुरुष: पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण नित्यं भक्तिसमन्वित: ॥116॥


वासुदेवाश्रयो मर्त्यो वासुदेवपरायण: |
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥117॥


न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥118॥


इमं स्तवमधीयान: श्रद्धाभक्तिसमन्वित: |
युज्येतात्मसुखक्षांतिश्रीधृतिस्मृतिकीर्तिभि: ॥119॥


न क्रोधो न च मात्सर्यं न लोभो नाशुभा मति: |
भवंति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥120॥


द्यौ:सचंद्रार्कनक्षत्रा खं दिशो भूर्महोदधि: |
वासुदेवस्य वीर्येण विधृतानि महात्मन: ॥121॥


ससुरासुरगंधर्वं सयक्षोरगराक्षसम् ।
जगद् वशे वर्ततेदं कृष्णस्य सचराचरम् ॥122॥


इंद्रियाणि मनो बुद्धि: सत्त्वं तेजो बलं धृति: |
वासुदेवात्मकान्याहु: क्षेत्रं क्षेत्रज्ञ एव च ॥123॥


सर्वागमानामाचार: प्रथमं परिकल्पते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युत: ॥124॥


ऋषय: पितरो देवा महाभूतानि धातव: |
जंगमाजंगमं चेदं जगन्नारायणोद्भवम् ॥125॥


योगो ज्ञानं तथा सांख्यं विद्या: शिल्पादिकर्म च ।
वेदा: शास्त्राणि विज्ञानमेतत् सर्वं जनार्दनात् ॥126॥


एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकश: |
त्रीन् लोकान् व्याप्य भूतात्मा भुंक्ते विश्वभुगव्यय: ॥127॥


इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत् पुरुष: श्रेय: प्राप्तुं सुखानि च ॥128॥


विश्वेश्वरमजं देवं जगत: प्रभवाप्ययम् ।
भजंति ये पुष्कराक्षं न ते यांति पराभवम् ॥129॥


|| न ते यांति पराभवम् OM नम इति ॥


|| इति श्रीविष्णुसहस्रनामस्तोत्रम् ॥