॥ अथ विष्णुसहस्रनामस्तोत्रम् ॥


यस्य स्मरणमात्रेण जन्मसंसारबंधनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥१॥


नम: समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥२॥


वैशंपायन उवाचˆ


श्रुत्वा धर्मानशेषेण पावनानि च सर्वश: ।
युधिष्ठिर: शांतनवं पुनरेवाभ्यभाषत ॥३॥


युधिष्ठिर उवाचˆ


किमेकं दैवतं लोके किं वाऽप्येकं परायणम् ।
स्तुवंत: कं कमर्चंत: प्राप्नुयुर्मानवा: शुभम् ॥४॥


को धर्म: सर्वधर्माणां भवत: परमो मत: ।
किं जपन् मुच्यते जंतुर्जन्मसंसारबंधनात् ॥५॥


भीष्म उवाचˆ


जगत्प्रभुं देवदेवमनंतं पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण पुरुष: सततोत्थित: ॥६॥


तमेव चार्चयन् नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥५॥


अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन् नित्यं सर्वदु:खातिगो भवेत् ॥७॥


ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥८॥


एष मे सर्वधर्माणां धर्मोऽधिकतमो मत: ।
यद्भक्त्या पुंडरीकाक्षं स्तवैरर्चेन्नर: सदा ॥९॥


परमं यो महत्तेज: परमं यो महत्तप: ।
परमं यो महद्ब्रह्म परमं य: परायणम् ॥१०॥


पवित्राणां पवित्रं यो मंगलानां च मंगलम् ।
दैवतं देवतानां च भूतानां योऽव्यय: पिता ॥११॥


यत: सर्वाणि भूतानि भवंत्यादियुगागमे ।
यस्मिंश्च प्रलयं यांति पुनरेव युगक्षये ॥१२॥


तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे श्रुणु पापभयापहम् ॥१३॥


यानि नामानि गौणानि विख्यातानि महात्मन: ।
ऋषिभि: परिगीतानि तानि वक्ष्यामि भूतये ॥१४॥


ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनि: ।
छंदोऽनुष्टुप् तथा देवो भगवान् देवकीसुत: ॥१५॥


ॐ नमो भगवते वासुदेवाय ।


ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभु: ।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावन: ॥१॥


पूतात्मा परमात्मा च मुक्तानां परमा गति: ।
अव्यय: पुरुष: साक्षी क्षेत्रज्ञोऽक्षर एव च ॥२॥


योगो योगविदां नेता प्रधानपुरुषेश्वर: ।
नारसिंहवपु: श्रीमान् केशव: पुरुषोत्तम: ॥३॥


सर्व: शर्व: शिव: स्थाणुर्भूतादिर्निधिरव्यय: ।
संभवो भावनो भर्ता प्रभव: प्रभुरीश्वर: ॥४॥


स्वयंभू: शंभुरादित्य: पुष्कराक्षो महास्वन: ।
अनादिनिधनो धाता विधाता धातुरुत्तम: ॥५॥


अप्रमेयो हृषीकेश: पद्मनाभोऽमरप्रभु: ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठ: स्थविरो ध्रुव: ॥६॥


अग्राह्य: शाश्वत: कृष्णो लोहिताक्ष: प्रतर्दन: ।
प्रभूतस्त्रिककुब्धाम पवित्रं मंगलं परम् ॥७॥


ईशान: प्राणद: प्राणो ज्येष्ठ: श्रेष्ठ: प्रजापति: ।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदन: ॥८॥


ईश्वरो विक्रमी धन्वी मेधावी विक्रम: क्रम: ।
अनुत्तमो दुराधर्ष: कृतज्ञ: कृतिरात्मवान् ॥९॥


सुरेश: शरणं शर्म विश्वरेता: प्रजाभव: ।
अह: संवत्सरो व्याल: प्रत्यय: सर्वदर्शन: ॥१०॥


अज: सर्वेश्वर: सिद्ध: सिद्धि: सर्वादिरच्युत: ।
वृषाकपिरमेयात्मा सर्वयोगविनि:सृत: ॥११॥


वसुर्वसुमना: सत्य: समात्मा संमित: सम: ।
अमोघ: पुंडरीकाक्षो वृषकर्मा वृषाकृति: ॥१२॥


रुद्रो बहुशिरा बभ्रुर्विश्वयोनि: शुचिश्रवा: ।
अमृत: शाश्वत: स्थाणुर्वरारोहो महातपा: ॥१३॥


सर्वग: सर्वविद्भानुर्विष्वक्सेनो जनार्दन: ।
वेदो वेदविदव्यंगो वेदांगो वेदवित् कवि: ॥१४॥


लोकाध्यक्ष: सुराध्यक्षो धर्माध्यक्ष: कृताकृत: ।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुज: ॥१५॥


भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिज: ।
अनघो विजयो जेता विश्वयोनि: पुनर्वसु: ॥१६॥


उपेंद्रो वामन: प्रांशुरमोघ: शुचिरूर्जित: ।
अतींद्र: संग्रह: सर्गो धृतात्मा नियमो यम: ॥१७॥


वेद्यो वैद्य: सदायोगी वीरहा माधवो मधु: ।
अतींद्रियो महामायो महोत्साहो महाबल: ॥१८॥


महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युति: ।
अनिर्देश्यवपु: श्रीमानमेयात्मा महाद्रिधृक् ॥१९॥


महेष्वासो महीभर्ता श्रीनिवास: सतां गति: ।
अनिरुद्ध: सदानंदो गोविंदो गोविदां पति: ॥२०॥


मरीचिर्दमनो हंस: सुपर्णो भुजगोत्तम: ।
हिरण्यनाभ: सुतपा: पद्मनाभ: प्रजापति: ॥२१॥


अमृत्यु: सर्वदृक् सिंह: संधाता संधिमान् स्थिर: ।
अजो दुर्मर्षण: शास्ता विश्रुतात्मा सुरारिहा ॥२२॥


गुरुर्गुरुतमो धाम सत्य: सत्यपराक्रम: ।
निमिषोऽनिमिष: स्रग्वी वाचस्पतिरुदारधी: ॥२३॥


अग्रणीर्ग्रामणी: श्रीमान् न्यायो नेता समीरण: ।
सहस्रमूर्धा विश्वात्मा सहस्राक्ष: सहस्रपात् ॥२४॥


आवर्तनो निवृत्तात्मा संवृत: संप्रमर्दन: ।
अह: संवर्तको वह्निरनिलो धरणीधर: ॥२५॥


सुप्रसाद: प्रसन्नात्मा विश्वधृग्विश्वभुग्विभु: ।
सत्कर्ता सत्कृत: साधुर्जन्हुर्नारायणो नर: ॥२६॥


असंख्येयोऽप्रमेयात्मा विशिष्ट: शिष्टकृच्छुचि: ।
सिद्धार्थ: सिद्धसंकल्प: सिद्धिद: सिद्धिसाधन: ॥२७॥


वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदर: ।
वर्धनो वर्धमानश्च विविक्त: श्रुतिसागर: ॥२८॥


सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसु: ।
नैकरूपो बृहद्रूप: शिपिविष्ट: प्रकाशन: ॥२९॥


ओजस्तेजोद्युतिधर: प्रकाशात्मा प्रतापन: ।
ऋद्ध: स्पष्टाक्षरो मंत्रश्चंद्रांशुर्भास्करद्युति: ॥३०॥


अमृतांशूद्भवो भानु: शशबिंदु: सुरेश्वर: ।
औषधं जगत: सेतु: सत्यधर्मपराक्रम: ॥३१॥


भूतभव्यभवन्नाथ: पवन: पावनोऽनल: ।
कामहा कामकृत् कांत: काम: कामप्रद: प्रभु: ॥३२॥


युगादिकृद्युगावर्तो नैकमायो महाशन: ।
अदृश्योऽव्यक्तरूपश्च सहस्रजिदनंतजित् ॥३३॥


इष्टो विशिष्ट: शिष्टेष्ट: शिखंडी नहुषो वृष: ।
क्रोधहा क्रोधकृत् कर्ता विश्वबाहुर्महीधर: ॥३४॥


अच्युत: प्रथित: प्राण: प्राणदो वासवानुज: ।
अपांनिधिरधिष्ठानमप्रमत्त: प्रतिष्ठित: ॥३५॥


स्कंद: स्कंदधरो धुर्यो वरदो वायुवाहन: ।
वासुदेवो बृहद्भानुरादिदेव: पुरंदर: ॥३६॥


अशोकस्तारणस्तार: शूर: शौरिर्जनेश्वर: ।
अनुकूल: शतावर्त: पद्मी पद्मनिभेक्षण: ॥३७॥


पद्मनाभोऽरविंदाक्ष: पद्मगर्भ: शरीरभृत् ।
महर्द्धिर्ऋद्धो वृद्धात्मा महाक्षो गरुडध्वज: ॥३८॥


अतुल: शरभो भीम: समयज्ञो हविर्हरि:।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिंजय: ॥३९॥


विक्षरो रोहितो मार्गो हेतुर्दामोदर: सह: ।
महीधरो महाभागो वेगवानमिताशन: ॥४०॥


उद्भव: क्षोभणो देव: श्रीगर्भ: परमेश्वर: ।
करणं कारणं कर्ता विकर्ता गहनो गुह: ॥४१॥


व्यवसायो व्यवस्थान: संस्थान: स्थानदो(ऽ)ध्रुव: ।
परर्द्धि: परम: स्पष्टस्तुष्ट: पुष्ट: शुभेक्षण: ॥४२॥


रामो विरामो विरजो मार्गो नेयो नयो(ऽ)नय:।
वीर: शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तम: ॥४३॥


वैकुंठ: पुरुष: प्राण: प्राणद: प्रणव: पृथु:।
हिरण्यगर्भ: शत्रुघ्नो व्याप्तो वायुरधोक्षज: ॥४४॥


ऋतु: सुदर्शन: काल: परमेष्ठी परिग्रह:।
उग्र: संवत्सरो दक्षो विश्रामो विश्वदक्षिण: ॥४५॥


विस्तार: स्थावर: स्थाणु: प्रमाणं बीजमव्ययम् ।
अर्थोऽनर्थो महाकोशो महाभोगो महाधन: ॥४६॥


अनिर्विण्ण: स्थविष्ठो(ऽ)भूर्धर्मयूपो महामख: ।
नक्षत्रनेमिर्नक्षत्री क्षम: क्षाम: समीहन: ॥४७॥


यज्ञ इज्यो महेज्यश्च क्रतु: सत्रं सतां गति:।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥४८॥


सुव्रत: सुमुख: सूक्ष्म: सुघोष: सुखद: सुहृत् ।
मनोहरो जितक्रोधो वीरबाहुर्विदारण: ॥४९॥


स्वापन: स्ववशो व्यापी नैकात्मा नैककमकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वर: ॥५०॥


धर्मकृद् धर्मगुब् धर्मी सदसत्क्षरमक्षरम् ।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षण: ॥५१॥


गभस्तिनेमि: सत्त्वस्थ: सिंहो भूतमहेश्वर: ।
आदिदेवो महादेवो देवेशो देवभृद्गुरु: ॥५२॥


उत्तरो गोपतिर्गोप्ता ज्ञानगम्य: पुरातन: ।
शरीरभूतभृद्भोक्ता कपींद्रो भूरिदक्षिण: ॥५३॥


सोमपोऽमृतप: सोम: पुरुजित् पुरुसत्तम: ।
विनयो जय: सत्यसंधो दाशार्ह: सात्वतां पति: ॥५४॥


जीवो विनयिता साक्षी मुकुंदोऽमितविक्रम: ।
अंभोनिधिरनंतात्मा महोदधिशयोंऽतक: ॥५५॥


अजो महार्ह: स्वाभाव्यो जितामित्र: प्रमोदन: ।
आनंदो नंदनो नंद: सत्यधर्मा त्रिविक्रम: ॥५६॥


महर्षि: कपिलाचार्य: कृतज्ञो मेदिनीपति: ।
त्रिपदस्त्रिदशाध्यक्षो महाशृंग: कृतांतकृत् ॥५७॥


महावराहो गोविंद: सुषेण: कनकांगदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधर: ॥५८॥


वेधा: स्वांगोऽजित: कृष्णो दृढ: संकर्षणोऽच्युत: ।
वरुणो वारुणो वृक्ष: पुष्कराक्षो महामना: ॥५९॥


भगवान् भगहाऽऽनंदी वनमाली हलायुध: ।
आदित्यो ज्योतिरादित्य: सहिष्णुर्गतिसत्तम: ॥६०॥


सुधन्वा खंडपरशुर्दारुणो द्रविणप्रद: ।
दिव:स्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिज: ॥६१॥


त्रिसामा सामग: साम निर्वाणं भेषजं भिषक् ।
सन्न्यासकृच्छम: शांतो निष्ठा शांति: परायणम् ॥६२॥


शुभांग: शांतिद: स्रष्टा कुमुद: कुवलेशय: ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रिय: ॥६३॥


अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिव: ।
श्रीवत्सवक्षा: श्रीवास: श्रीपति: श्रीमतांवर: ॥६४॥


श्रीद: श्रीश: श्रीनिवास: श्रीनिधि: श्रीविभावन: ।
श्रीधर: श्रीकर: श्रेय: श्रीमान् लोकत्रयाश्रय: ॥६५॥


स्वक्ष: स्वंग: शतानंदो नंदिर्जोतिर्गणेश्वर: ।
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशय: ॥६६॥


उदीर्ण: सर्वतश्चक्षुरनीश: शाश्वत: स्थिर: ।
भूशयो भूषणो भूतिर्विशोक: शोकनाशन: ॥६७॥


अर्चिष्मानर्चित: कुंभो विशुद्धात्मा विशोधन: ।
अनिरुद्धोऽप्रतिरथ: प्रद्युम्नोऽमितविक्रम: ॥६८॥


कालनेमिनिहा वीर: शौरि: शूरजनेश्वर: ।
त्रिलोकात्मा त्रिलोकेश: केशव: केशिहा हरि: ॥६९॥


कामदेव: कामपाल: कामी कांत: कृतागम: ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनंतो धनंजय: ॥७०॥


ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धन: ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रिय: ॥७१॥


महाक्रमो महाकर्मा महातेजा महोरग: ।
महाक्रतुर्महायज्वा महायज्ञो महाहवि: ॥७२॥


स्तव्य: स्तवप्रिय: स्तोत्रं स्तुति: स्तोता रणप्रिय: ।
पूर्ण: पूरयिता पुण्य: पुण्यकीर्तिरनामय: ॥७३॥


मनोजवस्तीर्थकरो वसुरेता वसुप्रद: ।
वसुप्रदो वासुदेवो वसुर्वसुमना हवि: ॥७४॥


सद्गति: सत्कृति: सत्ता सद्भूति: सत्परायण: ।
शूरसेनो यदुश्रेष्ठ: सन्निवास: सुयामुन: ॥७५॥


भूतावासो वासुदेव: सर्वासुनिलयोऽनल: ।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजित: ॥७६॥


विश्वमूर्तिमहामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्त: शतमूर्ति: शतानन: ॥७७॥


एको नैक: सव: क: किं यत्तत्पदमनुत्तमम् ।
लोकबंधुर्लोकनाथो माधवो भक्तवत्सल: ॥७८॥


सुवर्णवर्णो हेमांगो वरांगश्चंदनांगदी ।
वीरहा विषम: शून्यो घृताशीरचलश्चल: ॥७९॥


अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्य: सत्यमेधा धराधर: ॥८०॥


तेजो वृषो द्युतिधर: सर्वशस्त्रभृतां वर: ।
प्रग्रहो निग्रहो व्यग्रो नैकशृंगो गदाग्रज: ॥८१॥


चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गति: ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥८२॥


समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रम: ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥८३॥


शुभांगो लोकसारंग: सुतंतुस्तंतुवर्धन: ।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागम: ॥८४॥


उद्भव: सुंदर: सुंदो रत्ननाभ: सुलोचन: ।
अर्को वाजसन: शृंगी जयंत: सर्वविज्जयी ॥८५॥


सुवर्णबिंदुरक्षोभ्य: सर्ववागीश्वरेश्वर: ।
महाह्रदो महागर्तो महाभूतो महानिधि: ॥८६॥


कुमुद: कुंदर: कुंद: पर्जन्य: पावनोऽनिल: ।
अमृतांशोऽमृतवपु: सर्वज्ञ: सर्वतोमुख: ॥८७॥


सुलभ: सुव्रत: सिद्ध: शत्रुजिच्छत्रुतापन: ।
न्यग्रोधोदुंबरोऽश्वत्थश्चाणूरांध्रनिषूदन: ॥८८॥


सहस्रार्चि: सप्तजिह्व: सप्तैधा: सप्तवाहन: ।
अमूर्तिरनघोऽचिंत्यो भयकृद् भयनाशन: ॥८९॥


अणुर्बृहत् कृश: स्थूलो गुणभृन्निर्गुणो महान् ।
अधृत: स्वधृत: स्वास्य: प्राग्वंशो वंशवर्धन: ॥९०॥


भारभृत् कथितो योगी योगीश: सर्वकामद: ।
आश्रम: श्रमण: क्षाम: सुपर्णो वायुवाहन: ॥९१॥


धनुर्धरो धनुर्वेदो दंडो दमयिता दम: ।
अपराजित: सर्वसहो नियंता नियमो यम: ॥९२॥


सत्त्ववान् सात्विक: सत्य: सत्यधर्मपरायण: ।
अभिप्राय: प्रियार्होऽर्ह: प्रियकृत् प्रीतिवर्धन: ॥९३॥


विहायसगतिर्ज्योति: सुरुचिर्हुतभुग्विभु: ।
रविर्विरोचन: सूर्य: सविता रविलोचन: ॥९४॥


अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रज: ।
अनिर्विण्ण: सदामर्षी लोकाधिष्ठानमद्भुत: ॥९५॥


सनात्सनातनतम: कपिल: कपिरव्यय: ।
स्वस्तिद: स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिण: ॥९६॥


अरौद्र: कुंडली चक्री विक्रम्यूर्जितशासन: ।
शब्दातिग: शब्दसह: शिशिर: शर्वरीकर: ॥९७॥


अक्रूर: पेशलो दक्षो दक्षिण: क्षमिणांवर: ।
विद्वत्तमो वीतभय: पुण्यश्रवणकीर्तन: ॥९८॥


उत्तारणो दुष्कृतिहा पुण्यो दु:स्वप्ननाशन: ।
वीरहा रक्षण: संतो जीवन: पर्यवस्थित: ॥९९॥


अनंतरूपोऽनंतश्रीर्जितमन्युर्भयापह: ।
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिश: ॥१००॥


अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिरांगद: ।
जननो जनजन्मादिर्भीमो भीमपराक्रम: ॥१०१॥


आधारनिलयो धाता पुष्पहास: प्रजागर: ।
ऊर्ध्वग: सत्पथाचार: प्राणद: प्रणव: पण: ॥१०२॥


प्रमाणं प्राणनिलय: प्राणभृत् प्राणजीवन: ।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिग: ॥१०३॥


भूर्भुव: स्वस्तरुस्तार: सविता प्रपितामह: ।
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहन: ॥१०४॥


यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधन: ।
यज्ञांतकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥१०५॥


आत्मयोनि: स्वयंजातो वैखान: सामगायन: ।
देवकीनंदन: स्रष्टा क्षितीश: पापनाशन: ॥१०६॥


शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधर: ।
रथांगपाणिरक्षोभ्य: सर्वप्रहरणायुध: ॥१०७॥


सर्वप्रहरणायुध ॐ नम इति ।


इतीदं कीर्तनीयस्य केशवस्य महात्मन: ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥१०८॥


य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किंचित् सोऽमुत्रेह च मानव: ॥१०९॥


वेदांतगो ब्राह्मण: स्यात् क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्ध: स्याच्छूद्र: सुखमवाप्नुयात् ॥११०॥


धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात् कामी प्रजार्थी प्राप्नुयात् प्रजाम् ॥१११॥


भक्तिमान् य: सदोत्थाय शुचिस्तद्गतमानस: ।
सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् ॥११२॥


यश: प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेय: प्राप्नोत्यनुत्तमम् ॥११३॥


न भयं क्वचिदाप्नोति वीर्यं तेजश्च विंदति ।
भवत्यरोगो द्युतिमान् बलरूपगुणान्वित: ॥११४॥


रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बंधनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपद: ॥११५॥


दुर्गाण्यतितरत्याशु पुरुष: पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण नित्यं भक्तिसमन्वित: ॥११६॥


वासुदेवाश्रयो मर्त्यो वासुदेवपरायण: ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥११७॥


न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥११८॥


इमं स्तवमधीयान: श्रद्धाभक्तिसमन्वित: ।
युज्येतात्मसुखक्षांतिश्रीधृतिस्मृतिकीर्तिभि: ॥११९॥


न क्रोधो न च मात्सर्यं न लोभो नाशुभा मति: ।
भवंति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥१२०॥


द्यौ:सचंद्रार्कनक्षत्रा खं दिशो भूर्महोदधि: ।
वासुदेवस्य वीर्येण विधृतानि महात्मन: ॥१२१॥


ससुरासुरगंधर्वं सयक्षोरगराक्षसम् ।
जगद् वशे वर्ततेदं कृष्णस्य सचराचरम् ॥१२२॥


इंद्रियाणि मनो बुद्धि: सत्त्वं तेजो बलं धृति: ।
वासुदेवात्मकान्याहु: क्षेत्रं क्षेत्रज्ञ एव च ॥१२३॥


सर्वागमानामाचार: प्रथमं परिकल्पते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युत: ॥१२४॥


ऋषय: पितरो देवा महाभूतानि धातव: ।
जंगमाजंगमं चेदं जगन्नारायणोद्भवम् ॥१२५॥


योगो ज्ञानं तथा सांख्यं विद्या: शिल्पादिकर्म च ।
वेदा: शास्त्राणि विज्ञानमेतत् सर्वं जनार्दनात् ॥१२६॥


एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकश: ।
त्रीन् लोकान् व्याप्य भूतात्मा भुंक्ते विश्वभुगव्यय: ॥१२७॥


इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत् पुरुष: श्रेय: प्राप्तुं सुखानि च ॥१२८॥


विश्वेश्वरमजं देवं जगत: प्रभवाप्ययम् ।
भजंति ये पुष्कराक्षं न ते यांति पराभवम् ॥१२९॥


॥ न ते यांति पराभवम् ॐ नम इति ॥


॥ इति श्रीविष्णुसहस्रनामस्तोत्रम् ॥