śrīviṣṇoḥ aṣṭāviṁśatināmastotram atha śrīviṣṇoḥ aṣṭāviṁśatināmastotram arjuna uvāca kiṁ nu nāmasahasrāṇi japate ca punaḥ punaḥ | yāni nāmāni divyāni tāni cācakṣva keśava ||1|| śrībhagavānuvāca matsyaṁ kūrmaṁ varāhaṁ ca vāmanaṁ ca janārdhanam | goviṁdaṁ puṁḍarīkākṣaṁ mādhavaṁ madhusūdanam ||2|| padmanābhaṁ sahasrākṣaṁ vanamāliṁ halāyudham | govardhanaṁ hṛṣīkeśaṁ vaikuṁṭhaṁ puruṣottamam ||3|| viśvarūpaṁ vāsudevaṁ rāmaṁ nārāyaṇaṁ harim | dāmodaraṁ śrīdharaṁ ca vedāṁgaṁ garuḍadhvajam ||4|| anaṁtaṁ kṛṣṇagopālaṁ japato nāsti pātakam | gavāṁ koṭipradānasya aśvamedhaśatasya ca ||5|| kanyādānasahasrāṇāṁ laṁ prāpnoti mānavaḥ | amāyāṁ vā paurṇamāsyāmekādaśyāṁ tathaiva ca ||6|| saṁdhyākāle smarannityaṁ prātaḥkāle tathaiva ca | madhyāhne ca japennityaṁ sarvapāpaiḥ pramucyate ||7|| || iti śrīviṣṇoḥ aṣṭāviṁśatināmastotram ||