atha śrīviṣṇoḥ aṣṭāviṁśatināmastotram
arjuna uvāca
kiṁ nu nāmasahasrāṇi japate ca punaḥ punaḥ |


yāni nāmāni divyāni tāni cācakṣva keśava ||1||


śrībhagavānuvāca
matsyaṁ kūrmaṁ varāhaṁ ca vāmanaṁ ca janārdhanam |


goviṁdaṁ puṁḍarīkākṣaṁ mādhavaṁ madhusūdanam ||2||


padmanābhaṁ sahasrākṣaṁ vanamāliṁ halāyudham |


govardhanaṁ hṛṣīkeśaṁ vaikuṁṭhaṁ puruṣottamam ||3||


viśvarūpaṁ vāsudevaṁ rāmaṁ nārāyaṇaṁ harim |


dāmodaraṁ śrīdharaṁ ca vedāṁgaṁ garuḍadhvajam ||4||


anaṁtaṁ kṛṣṇagopālaṁ japato nāsti pātakam |


gavāṁ koṭipradānasya aśvamedhaśatasya ca ||5||


kanyādānasahasrāṇāṁ laṁ prāpnoti mānavaḥ |


amāyāṁ vā paurṇamāsyāmekādaśyāṁ tathaiva ca ||6||


saṁdhyākāle smarannityaṁ prātaḥkāle tathaiva ca |


madhyāhne ca japennityaṁ sarvapāpaiḥ pramucyate ||7||


|| iti śrīviṣṇoḥ aṣṭāviṁśatināmastotram ||