śrīvijayadhvajāṣṭakam atha śrīvijayadhvajāṣṭakam aṁjanāsūnusānnidhyā- dvijayena virājitam | ajitaprītijanakaṁ bhaje'haṁ vijayadhvajam ||1|| śrīvijayadhvajayogiyatīśaṁ naumi niraṁtara mānamitāṁgaḥ | vādimadebhavidāraṇadakṣaṁ vyākṛtabhāgavataṁ paramāptam ||2|| jayavijayau daṁḍadharau bhūyo bhūyo'bhivādaye mūrdhnā | bhagavatī ṭīkā yā'sau varṇyaṁtaḥ praveṣṭumetasyāḥ ||3|| madhvādhokṣajasaṁpradāyakamahā- śāstrārthasaṁvyaṁjakaḥ | śrīmadbhāgavatāṁbudhau vyavaharan tātparyaratnāvalīm ||4|| dṛṣṭvā bhāgavatārthadīptapadakaiḥ śrīkṛṣṇapādārcanaṁ | mātyākṣīdvijayadhvajo bhajamana staṁ kaṇvatīrthasthitam ||5|| yasya vākkāmadhenurnaḥ kāmitārthān prayacchati | bhaje maheṁdrasacchiṣyaṁ yŏgīṁdraṁ vijayadhvajam ||6|| sarvadurvādimātaṁga- dalane siṁhavikramam | vaṁde yati kulāgraṇyaṁ yogīṁdraṁ vijayadhvajam ||7|| madhvārādhitasīteta rāmacaṁdrapadāṁbuje | caṁcarīkāyitaṁ vaṁde yogīṁdraṁ vijayadhvajam ||8|| śrīmadbhāgavatābhidhānasurabhi- ryaṭṭīkayā vatsayā | spṛṣṭāślokapayodharairnijamahā- bhāvaṁ payaḥ prasnute ||9|| lokĕ sajjanatā saṁpraśamanā- yodīritaṁ sūribhiḥ | śrīmaṁtaṁ vijayadhvajaṁ munivaraṁ taṁ sannamāmyanvaham ||10|| || iti śrīviśvapatitīrthaviracitaṁ śrīvijayadhvajāṣṭakam ||