atha śrīvijayadhvajāṣṭakam
aṁjanāsūnusānnidhyā-
dvijayena virājitam |


ajitaprītijanakaṁ
bhaje'haṁ vijayadhvajam ||1||


śrīvijayadhvajayogiyatīśaṁ
naumi niraṁtara mānamitāṁgaḥ |


vādimadebhavidāraṇadakṣaṁ
vyākṛtabhāgavataṁ paramāptam ||2||


jayavijayau daṁḍadharau bhūyo
bhūyo'bhivādaye mūrdhnā |


bhagavatī ṭīkā yā'sau
varṇyaṁtaḥ praveṣṭumetasyāḥ ||3||


madhvādhokṣajasaṁpradāyakamahā-
śāstrārthasaṁvyaṁjakaḥ |


śrīmadbhāgavatāṁbudhau vyavaharan
tātparyaratnāvalīm ||4||


dṛṣṭvā bhāgavatārthadīptapadakaiḥ
śrīkṛṣṇapādārcanaṁ |


mātyākṣīdvijayadhvajo bhajamana
staṁ kaṇvatīrthasthitam ||5||


yasya vākkāmadhenurnaḥ
kāmitārthān prayacchati |


bhaje maheṁdrasacchiṣyaṁ
yŏgīṁdraṁ vijayadhvajam ||6||


sarvadurvādimātaṁga-
dalane siṁhavikramam |


vaṁde yati kulāgraṇyaṁ
yogīṁdraṁ vijayadhvajam ||7||


madhvārādhitasīteta
rāmacaṁdrapadāṁbuje |


caṁcarīkāyitaṁ vaṁde
yogīṁdraṁ vijayadhvajam ||8||


śrīmadbhāgavatābhidhānasurabhi-
ryaṭṭīkayā vatsayā |


spṛṣṭāślokapayodharairnijamahā-
bhāvaṁ payaḥ prasnute ||9||


lokĕ sajjanatā saṁpraśamanā-
yodīritaṁ sūribhiḥ |


śrīmaṁtaṁ vijayadhvajaṁ munivaraṁ
taṁ sannamāmyanvaham ||10||


|| iti śrīviśvapatitīrthaviracitaṁ śrīvijayadhvajāṣṭakam ||