śrīveṁkaṭeśadvādaśanāmastotram atha śrīveṁkaṭeśadvādaśanāmastotram śrīveṁkaṭeśamatisuṁdaramohanāṁgaṁ śrībhūmikāṁtamaraviṁdadalāyatākṣam | prāṇapriyaṁ paramakāruṇikāṁburāśiṁ brahmeśavaṁdyamamṛtaṁ varadaṁ namāmi ||1|| akhilavibudhavaṁdyaṁ viśvarūpaṁ sureśaṁ abhayavaradahastaṁ kaṁjajākṣaṁ rameśam | jaladharanibhakāṁtiṁ śrīmahībhyāṁ sametaṁ paramapuruṣamādyaṁ veṁkaṭeśaṁ namāmi ||2|| veṁkaṭeśo vāsudevo vārijāsanavaṁditaḥ | svāmipuṣkariṇīvāsaḥ śaṁkhacakragadhādharaḥ ||3|| pītāṁbaradharo devo garūḍārūḍhaśobhitaḥ | viśvātmā viśvalokeśo vijayo veṁkaṭeśvaraḥ ||4|| etaddvādaśanāmāni trisaṁdhyaṁ yaḥ paṭhennaraḥ | sarvapāpavinirmukto viṣṇoḥ sāyujyamāpnuyāt ||5|| || iti śrīveṁkaṭeśadvādaśanāmastotram ||