atha śrīveṁkaṭeśadvādaśanāmastotram
śrīveṁkaṭeśamatisuṁdaramohanāṁgaṁ
śrībhūmikāṁtamaraviṁdadalāyatākṣam |


prāṇapriyaṁ paramakāruṇikāṁburāśiṁ
brahmeśavaṁdyamamṛtaṁ varadaṁ namāmi ||1||


akhilavibudhavaṁdyaṁ viśvarūpaṁ sureśaṁ
abhayavaradahastaṁ kaṁjajākṣaṁ rameśam |


jaladharanibhakāṁtiṁ śrīmahībhyāṁ sametaṁ
paramapuruṣamādyaṁ veṁkaṭeśaṁ namāmi ||2||


veṁkaṭeśo vāsudevo vārijāsanavaṁditaḥ |


svāmipuṣkariṇīvāsaḥ śaṁkhacakragadhādharaḥ ||3||


pītāṁbaradharo devo garūḍārūḍhaśobhitaḥ |


viśvātmā viśvalokeśo vijayo veṁkaṭeśvaraḥ ||4||


etaddvādaśanāmāni trisaṁdhyaṁ yaḥ paṭhennaraḥ |


sarvapāpavinirmukto viṣṇoḥ sāyujyamāpnuyāt ||5||


|| iti śrīveṁkaṭeśadvādaśanāmastotram ||