वेंकटेशस्तोत्रम् ॥ अथ वेंकटेशस्तोत्रम् ॥ वेंकटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः । संकर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥१॥ जनार्दनः पद्मनाभो वेंकटाचलवासनः । सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥२॥ गोविंदो गोपतिः कृष्णः केशवो गरुडध्वजः । वराहो वामनश्चैव नारायण अधोक्षजः ॥३॥ श्रीधरः पुंडरीकाक्षः सर्वदेवस्तुतो हरिः । श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥४॥ रमानाथो महीभर्ता भूधरः पुरुषोत्तमः । चोलपुत्रप्रियः शांतो ब्रह्मादीनां वरप्रदः ॥५॥ श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः । श्रीरामो रामभद्रश्च भवबंधैकमोचकः ॥६॥ भूतावासो गिरावासः श्रीनिवासः श्रियःपतिः । अच्युतानंतगोविंदो विष्णुर्वेंकटनायकः ॥७॥ सर्वदैवैकशरणं सर्वदेवैकदैवतम् । समस्तदेवकवचं सर्वदेवशिखामणिः ॥८॥ इतीदं कीर्तितं यस्य विष्णोरमिततेजसः । त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥९॥ राजद्वारे पठेद् घोरे संग्रामे रिपुसंकटे । भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥१०॥ अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् । रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बंधनात् ॥११॥ यद्यदिष्टतमं लोके तत् तत् प्राप्नोत्यसंशयः । ऐश्वर्यं राजसन्मानं भक्तिमुक्तिफलप्रदम् ॥१२॥ विष्णोर्लोकैकसोपानं सर्वदुखैःकनाशनम् । सर्वैश्वर्यप्रदं नॄणां सर्वमंगलकारकम् ॥१३॥ मायावी परमानंदं त्यक्त्वा वैकुंठमुत्तमम् । स्वामिपुष्करणीतीरे रमया सह मोदते ॥१४॥ कल्याणाद्भुतगात्राय कामितार्थप्रदायिने । श्रीमद्वेंकटनाथाय श्रीनिवासाय ते नमः ॥१५॥ वेंकटाद्रिसमं स्थानं ब्रह्मांडे नास्ति किंचन । वेंकटेशसमो देवो न भूतो न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ॥१६॥ ॥ इति श्रीब्रह्मांडपुराणे ब्रह्मनारदसंवादे श्रीवेंकटगिरिमाहात्मे श्रीवेंकटेशस्तोत्रम् ॥