|| अथ वेंकटेशस्तोत्रम् ॥


वेंकटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः ।
संकर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥1॥


जनार्दनः पद्मनाभो वेंकटाचलवासनः ।
सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ॥2॥


गोविंदो गोपतिः कृष्णः केशवो गरुडध्वजः ।
वराहो वामनश्चैव नारायण अधोक्षजः ॥3॥


श्रीधरः पुंडरीकाक्षः सर्वदेवस्तुतो हरिः ।
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥4॥


रमानाथो महीभर्ता भूधरः पुरुषोत्तमः ।
चोलपुत्रप्रियः शांतो ब्रह्मादीनां वरप्रदः ॥5॥


श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः ।
श्रीरामो रामभद्रश्च भवबंधैकमोचकः ॥6॥


भूतावासो गिरावासः श्रीनिवासः श्रियःपतिः ।
अच्युतानंतगोविंदो विष्णुर्वेंकटनायकः ॥7॥


सर्वदैवैकशरणं सर्वदेवैकदैवतम् ।
समस्तदेवकवचं सर्वदेवशिखामणिः ॥8॥


इतीदं कीर्तितं यस्य विष्णोरमिततेजसः ।
त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥9॥


राजद्वारे पठेद् घोरे संग्रामे रिपुसंकटे ।
भूतसर्पपिशाचादिभयं नास्ति कदाचन ॥10॥


अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् ।
रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बंधनात् ॥11॥


यद्यदिष्टतमं लोके तत् तत् प्राप्नोत्यसंशयः ।
ऐश्वर्यं राजसन्मानं भक्तिमुक्तिफलप्रदम् ॥12॥


विष्णोर्लोकैकसोपानं सर्वदुखैःकनाशनम् ।
सर्वैश्वर्यप्रदं नॄणां सर्वमंगलकारकम् ॥13॥


मायावी परमानंदं त्यक्त्वा वैकुंठमुत्तमम् ।
स्वामिपुष्करणीतीरे रमया सह मोदते ॥14॥


कल्याणाद्भुतगात्राय कामितार्थप्रदायिने ।
श्रीमद्वेंकटनाथाय श्रीनिवासाय ते नमः ॥15॥


वेंकटाद्रिसमं स्थानं ब्रह्मांडे नास्ति किंचन ।
वेंकटेशसमो देवो न भूतो न भविष्यति ।
एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ॥16॥


|| इति श्रीब्रह्मांडपुराणे ब्रह्मनारदसंवादे श्रीवेंकटगिरिमाहात्मे श्रीवेंकटेशस्तोत्रम् ॥