वेंकटेशस्तोत्रम् अथ वेंकटेशस्तोत्रम् वेंकटेशो वासुदेवः प्रद्युम्नोsमितविक्रमः । संकर्षणोsनिरुद्धश्च शेषाद्रिपतिरेव च ।।1।। जनार्दनः पद्मनाभो वेंकटाचलवासनः । सृष्टिकर्ता जगन्नाथो माधवो भक्तवत्सलः ।।2।। गोविंदो गोपतिः कृष्णः केशवो गरुडध्वजः । वराहो वामनश्चैव नारायण अधोक्षजः ।।3।। श्रीधरः पुंडरीकाक्षः सर्वदेवस्तुतो हरिः । श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ।।4।। रमानाथो महीभर्ता भूधरः पुरुषोत्तमः । चोलपुत्रप्रियः शांतो ब्रह्मादीनां वरप्रदः ।।5।। श्रीनिधिः सर्वभूतानां भयकृद्भयनाशनः । श्रीरामो रामभद्रश्च भवबंधैकमोचकः ।।6।। भूतावासो गिरावासः श्रीनिवासः श्रियःपतिः । अच्युतानंतगोविंदो विष्णुर्वेंकटनायकः ।।7।। सर्वदैवैकशरणं सर्वदेवैकदैवतम् । समस्तदेवकवचं सर्वदेवशिखामणिः ।।8।। इतीदं कीर्तितं यस्य विष्णोरमिततेजसः । त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ।।9।। राजद्वारे पठेद् घोरे संग्रामे रिपुसंकटे । भूतसर्पपिशाचादिभयं नास्ति कदाचन ।।10।। अपुत्रो लभते पुत्रान् निर्धनो धनवान् भवेत् । रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बंधनात् ।।11।। यद्यदिष्टतमं लोके तत् तत् प्राप्नोत्यसंशयः । ऐश्वर्यं राजसन्मानं भुक्तिमुक्तिफलप्रदम् ।।12।। विष्णोर्लोकैकसोपानं सर्वदुखैःकनाशनम् । सर्वैश्वर्यप्रदं नृणां सर्वमंगलकारकम् ।।13।। मायावी परमानंदं त्यक्त्वा वैकुंठमुत्तमम् । स्वामिपुष्करणीतीरे रमया सह मोदते ।।14।। कल्याणाद्भुतगात्राय कामितार्थप्रदायिने । श्रीमद्वेंकटनाथाय श्रीनिवासाय ते नमः ।।15।। वेंकटाद्रिसमं स्थानं ब्रह्मांडे नास्ति किंचन । वेंकटेशसमो देवो न भूतो न भविष्यति ।। एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ।।16।। ।। इति श्रीब्रह्मांडपुराणे ब्रह्मनारदसंवादे श्रीवेंकटेशस्तोत्रम् ।।