śrīveṃkaṭeśāṣṭakam atha śrīveṃkaṭeśāṣṭakam mukhe cāru hāsaṃ kare śaṃkhacakraṃ gale ratnamālā svayaṃ meghavarṇam | kaṭau divyavastraṃ priyaṃ raktavarṇaṃ dharaṃtaṃ murāriṃ bhaje veṃkaṭeśam ||1|| sadābhīṣṭahastaṃ mudā jānupāṇiṃ lasanmekhalāratnaśobhāprakāśam | jagatpāvanaṃ pādapadmārasālaṃ dharaṃtaṃ murāriṃ bhaje veṃkaṭeśam ||2|| ajaṃ nirmalaṃ nityamānaṃdarūpaṃ jagatkāraṇaṃ sarvavedāṃtavedyam | vibhuṃ vāmanaṃ satyamānaṃdarūpaṃ dharaṃtaṃ murāriṃ bhaje veṃkaṭeśam ||3|| śrīyādhiveṣṭitaṃ vāmavakṣaḥsthalāṃgaṃ surairvaṃditaṃ brahmarudrādibhistam | surasvāminaṃ lokalīlāvatāraṃ dharaṃtaṃ murāriṃ bhaje veṃkaṭeśam ||4|| mahāyogagamyaṃ paribhrājamāṃ vidaṃ viśvarūpaṃ maheśaṃ sureśam | aho buddharūpaṃ mahābodhagamyaṃ dharaṃtaṃ murāriṃ bhaje veṃkaṭeśam ||5|| aho matsyarūpaṃ tathā kūrmarūpaṃ tathā kroḍarūpaṃ mahānārasiṃham | aho kubjarūpaṃ priyaṃ jāmadagnyaṃ dharaṃtaṃ murāriṃ bhaje veṃkaṭeśam ||6|| aho bauddharūpaṃ tathā kalkirūpaṃ priyaṃ śāśvataṃ lokarakṣākaraṃ tam | śubhaṃ śaṃkaraṃ vāstinirvāṇarūpaṃ dharaṃtaṃ murāriṃ bhaje veṃkaṭeśam ||7|| jayati jayati rāmo jānakījīvahṛdyo jayati jayati kṛṣṇaḥ kāminīkelilolaḥ | jayati jayati viṣṇurvāsudevo mukuṃdo jayati jayati devo veṃkaṭeśaḥ sureśaḥ ||8|| || iti śrībrahmāṃḍapurāṇe śrīveṃkaṭeśāṣṭakam ||