atha śrīveṃkaṭeśāṣṭakam
mukhe cāru hāsaṃ kare śaṃkhacakraṃ
gale ratnamālā svayaṃ meghavarṇam |
kaṭau divyavastraṃ priyaṃ raktavarṇaṃ
dharaṃtaṃ murāriṃ bhaje veṃkaṭeśam ||1||


sadābhīṣṭahastaṃ mudā jānupāṇiṃ
lasanmekhalāratnaśobhāprakāśam |
jagatpāvanaṃ pādapadmārasālaṃ
dharaṃtaṃ murāriṃ bhaje veṃkaṭeśam ||2||


ajaṃ nirmalaṃ nityamānaṃdarūpaṃ
jagatkāraṇaṃ sarvavedāṃtavedyam |
vibhuṃ vāmanaṃ satyamānaṃdarūpaṃ
dharaṃtaṃ murāriṃ bhaje veṃkaṭeśam ||3||


śrīyādhiveṣṭitaṃ vāmavakṣaḥsthalāṃgaṃ
surairvaṃditaṃ brahmarudrādibhistam |
surasvāminaṃ lokalīlāvatāraṃ
dharaṃtaṃ murāriṃ bhaje veṃkaṭeśam ||4||


mahāyogagamyaṃ paribhrājamāṃ
vidaṃ viśvarūpaṃ maheśaṃ sureśam |
aho buddharūpaṃ mahābodhagamyaṃ
dharaṃtaṃ murāriṃ bhaje veṃkaṭeśam ||5||


aho matsyarūpaṃ tathā kūrmarūpaṃ
tathā kroḍarūpaṃ mahānārasiṃham |
aho kubjarūpaṃ priyaṃ jāmadagnyaṃ
dharaṃtaṃ murāriṃ bhaje veṃkaṭeśam ||6||


aho bauddharūpaṃ tathā kalkirūpaṃ
priyaṃ śāśvataṃ lokarakṣākaraṃ tam |
śubhaṃ śaṃkaraṃ vāstinirvāṇarūpaṃ
dharaṃtaṃ murāriṃ bhaje veṃkaṭeśam ||7||


jayati jayati rāmo jānakījīvahṛdyo
jayati jayati kṛṣṇaḥ kāminīkelilolaḥ |
jayati jayati viṣṇurvāsudevo mukuṃdo
jayati jayati devo veṃkaṭeśaḥ sureśaḥ ||8||


|| iti śrībrahmāṃḍapurāṇe śrīveṃkaṭeśāṣṭakam ||