śrīveṃkaṭeśa uṣaḥkālastotram atha śrīveṃkaṭeśa uṣaḥkālastotram prātaḥ smarāmyanudinaṃ hṛdi veṃkaṭeśaṃ pādāraviṃdayugalaṃ munibhirviciṃtyam | brahmādidevagaṇasiddhikaraṃ paraṃ ca yogīśvaraiḥ svahṛdaye paribhāvitaṃ ca ||1|| prātaḥ svarāmyanudinaṃ hṛdi veṃkaṭeśaṃ karṇāvalaṃbimaṇikuṃḍalamaṃḍitāḍhyam | bhaktābhayaṃkarakaraṃ jaghane dadhānaṃ cakraṃ dadhānamapareṇa pareṇa śaṃkham ||2|| prātarbhajāmyanudinaṃ hṛdi veṃkaṭeśaṃ bālārkakoṭisamadīdhitikaṃ śaraṇyam | lakṣmīpatiṃ garuḍavāhanamabjanābhaṃ śrīśeṣaparvatavane ca kṛtādhivāsam ||3|| śrīveṃkaṭācalapate tava pādapadma- sevāṃ sadā diśa kṛpārasaviśvapāla | adyāgatāni duritāni nirasya deva vāṃchāphalāni satataṃ mama dehi dehi ||4|| acyutānaṃta goviṃda viṣṇo veṃkaṭanāyaka | pāhi māṃ puṃḍīkākṣa śaraṇāgatavatsala ||5|| || iti śrīskaṃdapurāṇe śrīveṃkaṭeśa uṣaḥkālastotram ||