atha śrīveṃkaṭeśa uṣaḥkālastotram
prātaḥ smarāmyanudinaṃ hṛdi veṃkaṭeśaṃ
pādāraviṃdayugalaṃ munibhirviciṃtyam |


brahmādidevagaṇasiddhikaraṃ paraṃ ca
yogīśvaraiḥ svahṛdaye paribhāvitaṃ ca ||1||


prātaḥ svarāmyanudinaṃ hṛdi veṃkaṭeśaṃ
karṇāvalaṃbimaṇikuṃḍalamaṃḍitāḍhyam |


bhaktābhayaṃkarakaraṃ jaghane dadhānaṃ
cakraṃ dadhānamapareṇa pareṇa śaṃkham ||2||


prātarbhajāmyanudinaṃ hṛdi veṃkaṭeśaṃ
bālārkakoṭisamadīdhitikaṃ śaraṇyam |


lakṣmīpatiṃ garuḍavāhanamabjanābhaṃ
śrīśeṣaparvatavane ca kṛtādhivāsam ||3||


śrīveṃkaṭācalapate tava pādapadma-
sevāṃ sadā diśa kṛpārasaviśvapāla |


adyāgatāni duritāni nirasya deva
vāṃchāphalāni satataṃ mama dehi dehi ||4||


acyutānaṃta goviṃda viṣṇo veṃkaṭanāyaka |


pāhi māṃ puṃḍīkākṣa śaraṇāgatavatsala ||5||


|| iti śrīskaṃdapurāṇe śrīveṃkaṭeśa uṣaḥkālastotram ||