śrī vāmanastotram atha śrī vāmanastotram kaśyapa uvāca namonamaste'khilakāraṇāya namo namaste'khilapālakāya | namo namaste paranāyakāya namo namo daityavināśanāya ||1|| namo namo bhaktajanapriyāya namo namo sajjanaraṁjitāya | namo namo durjananāśakāya namo'stu tasmai jagadīśvarāya ||2|| namo namaḥ kāraṇa vāmanāya nārāyaṇāyāmitavikramāya | śrīśārṅgacakrāsigadādharāya namo'stu tasmai puruṣottamāya ||3|| namaḥ payorāśinivāsitāya namo'stu sadbhaktamanaḥsthitāya | namo'stu sūryādyamitaprabhāya namo namaḥ puṇyakathāgatāya ||4|| namo namo'rkeṁduvilocanāya namo'stu te yajñalapradāya | namo'stu te yajñavirājitāya namo'stu te sajjanavallabhāya ||5|| namo namaḥ kāraṇakāraṇāya namo'stu śabdādivivarjitāya | namo'stu te divyasukhapradāya namo namo bhaktajanapriyāya ||6|| namo namaste makhanāśanāya namo'stu te kṣatrakulāṁtakāya | namo'stu te rāvaṇamardanāya namo'stu te naṁdasutāgrajāya ||7|| namaste kamalākāṁta namaste sukhadakṣiṇe | smṛtārtināśine tubhyaṁ bhūyo bhūyo namo namaḥ ||8|| nārada uvāca ya idaṁ vāmanaṁ stotraṁ trisaṁdhyāsu paṭhennaraḥ | dhanārogyānnasaṁtānasukhanityotsavī bhavet ||9|| ||iti śrībṛhannāradīyapurāṇe śrīvāmanastotram ||