श्री वामनस्तोत्रम् अथ श्री वामनस्तोत्रम् कश्यप उवाच नमोनमस्तेऽखिलकारणाय नमो नमस्तेऽखिलपालकाय | नमो नमस्ते परनायकाय नमो नमो दैत्यविनाशनाय || १|| नमो नमो भक्तजनप्रियाय नमो नमो सज्जनरंजिताय | नमो नमो दुर्जननाशकाय नमोऽस्तु तस्मै जगदीश्वराय || २|| नमो नमः कारण वामनाय नारायणायामितविक्रमाय | श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय || ३|| नमः पयोराशिनिवासिताय नमोऽस्तु सद्भक्तमनःस्थिताय | नमोऽस्तु सूर्याद्यमितप्रभाय नमो नमः पुण्यकथागताय || ४|| नमो नमोऽर्केंदुविलोचनाय नमोऽस्तु ते यज्ञलप्रदाय | नमोऽस्तु ते यज्ञविराजिताय नमोऽस्तु ते सज्जनवल्लभाय || ५|| नमो नमः कारणकारणाय नमोऽस्तु शब्दादिविवर्जिताय | नमोऽस्तु ते दिव्यसुखप्रदाय नमो नमो भक्तजनप्रियाय || ६|| नमो नमस्ते मखनाशनाय नमोऽस्तु ते क्षत्रकुलांतकाय | नमोऽस्तु ते रावणमर्दनाय नमोऽस्तु ते नंदसुताग्रजाय || ७|| नमस्ते कमलाकांत नमस्ते सुखदक्षिणे | स्मृतार्तिनाशिने तुभ्यं भूयो भूयो नमो नमः || ८|| नारद उवाच य इदं वामनं स्तोत्रं त्रिसंध्यासु पठेन्नरः | धनारोग्यान्नसंतानसुखनित्योत्सवी भवेत् || ९|| || इति श्रीबृहन्नारदीयपुराणे श्रीवामनस्तोत्रम् ||