atha śrī vāmanastotram
kaśyapa uvāca
namonamaste'khilakāraṇāya
namo namaste'khilapālakāya |


namo namaste paranāyakāya
namo namo daityavināśanāya ||1||


namo namo bhaktajanapriyāya
namo namo sajjanaraṁjitāya |


namo namo durjananāśakāya
namo'stu tasmai jagadīśvarāya ||2||


namo namaḥ kāraṇa vāmanāya
nārāyaṇāyāmitavikramāya |


śrīśārṅgacakrāsigadādharāya
namo'stu tasmai puruṣottamāya ||3||


namaḥ payorāśinivāsitāya
namo'stu sadbhaktamanaḥsthitāya |


namo'stu sūryādyamitaprabhāya
namo namaḥ puṇyakathāgatāya ||4||


namo namo'rkeṁduvilocanāya
namo'stu te yajñalapradāya |


namo'stu te yajñavirājitāya
namo'stu te sajjanavallabhāya ||5||


namo namaḥ kāraṇakāraṇāya
namo'stu śabdādivivarjitāya |


namo'stu te divyasukhapradāya
namo namo bhaktajanapriyāya ||6||


namo namaste makhanāśanāya
namo'stu te kṣatrakulāṁtakāya |


namo'stu te rāvaṇamardanāya
namo'stu te naṁdasutāgrajāya ||7||


namaste kamalākāṁta namaste sukhadakṣiṇe |


smṛtārtināśine tubhyaṁ bhūyo bhūyo namo namaḥ ||8||


nārada uvāca
ya idaṁ vāmanaṁ stotraṁ trisaṁdhyāsu paṭhennaraḥ |


dhanārogyānnasaṁtānasukhanityotsavī bhavet ||9||


||iti śrībṛhannāradīyapurāṇe śrīvāmanastotram ||