अथ श्री वामनस्तोत्रम्
कश्यप उवाच
नमोनमस्तेऽखिलकारणाय
नमो नमस्तेऽखिलपालकाय |


नमो नमस्ते परनायकाय
नमो नमो दैत्यविनाशनाय || १||


नमो नमो भक्तजनप्रियाय
नमो नमो सज्जनरंजिताय |


नमो नमो दुर्जननाशकाय
नमोऽस्तु तस्मै जगदीश्वराय || २||


नमो नमः कारण वामनाय
नारायणायामितविक्रमाय |


श्रीशार्ङ्गचक्रासिगदाधराय
नमोऽस्तु तस्मै पुरुषोत्तमाय || ३||


नमः पयोराशिनिवासिताय
नमोऽस्तु सद्भक्तमनःस्थिताय |


नमोऽस्तु सूर्याद्यमितप्रभाय
नमो नमः पुण्यकथागताय || ४||


नमो नमोऽर्केंदुविलोचनाय
नमोऽस्तु ते यज्ञलप्रदाय |


नमोऽस्तु ते यज्ञविराजिताय
नमोऽस्तु ते सज्जनवल्लभाय || ५||


नमो नमः कारणकारणाय
नमोऽस्तु शब्दादिविवर्जिताय |


नमोऽस्तु ते दिव्यसुखप्रदाय
नमो नमो भक्तजनप्रियाय || ६||


नमो नमस्ते मखनाशनाय
नमोऽस्तु ते क्षत्रकुलांतकाय |


नमोऽस्तु ते रावणमर्दनाय
नमोऽस्तु ते नंदसुताग्रजाय || ७||


नमस्ते कमलाकांत नमस्ते सुखदक्षिणे |


स्मृतार्तिनाशिने तुभ्यं भूयो भूयो नमो नमः || ८||


नारद उवाच
य इदं वामनं स्तोत्रं त्रिसंध्यासु पठेन्नरः |


धनारोग्यान्नसंतानसुखनित्योत्सवी भवेत् || ९||


|| इति श्रीबृहन्नारदीयपुराणे श्रीवामनस्तोत्रम् ||