श्रीवादिराजस्तोत्रं ॥ अथ श्रीवादिराजस्तोत्रं ॥ चंद्रार्ककोटिलावण्यलक्ष्मीशकरुणालयं । वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥१॥ इंद्रादिदेवताराध्यमध्वसद्वंशमादरात् । वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥२॥ श्रीहयास्यार्चनरतं साधुवेदार्थबोधकं । वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥३॥ दुर्वादिमत्तद्विरदकंठीरवमहर्निशं । वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥४॥ सर्वकामप्रदं श्रीमद्द्विजेंद्रकुलशेखरं । वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥५॥ मंत्रक्रमविचारज्ञं तंत्रशास्त्रप्रवर्तकं । वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥६॥ ज्ञानादिगुणसंपन्नमशेषाघहरं शुभं । वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥७॥ प्रदक्षिणीकृतभुवं त्वक्षमालाधरं विभुं । वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥८॥ विचित्रमुकुटोपेतमचिंत्याद्भुतदर्शनं । वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥९॥ पुरतो व्यासदेवस्य निवसंतं महाद्युतिं । वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥१०॥ ॥इति श्री वेदवेद्यतीर्थविरचितं श्रीवादिराजस्तोत्रं ॥