॥ अथ श्रीवादिराजस्तोत्रं ॥


चंद्रार्ककोटिलावण्यलक्ष्मीशकरुणालयं ।
वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥१॥


इंद्रादिदेवताराध्यमध्वसद्वंशमादरात् ।
वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥२॥


श्रीहयास्यार्चनरतं साधुवेदार्थबोधकं ।
वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥३॥


दुर्वादिमत्तद्विरदकंठीरवमहर्निशं ।
वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥४॥


सर्वकामप्रदं श्रीमद्द्विजेंद्रकुलशेखरं ।
वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥५॥


मंत्रक्रमविचारज्ञं तंत्रशास्त्रप्रवर्तकं ।
वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥६॥


ज्ञानादिगुणसंपन्नमशेषाघहरं शुभं ।
वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥७॥


प्रदक्षिणीकृतभुवं त्वक्षमालाधरं विभुं ।
वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥८॥


विचित्रमुकुटोपेतमचिंत्याद्भुतदर्शनं ।
वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥९॥


पुरतो व्यासदेवस्य निवसंतं महाद्युतिं ।
वंदितांघ्रियुगं सद्भि: वादिराजं नतोऽस्म्यहं ॥१०॥


॥इति श्री वेदवेद्यतीर्थविरचितं श्रीवादिराजस्तोत्रं ॥