श्रीहरिवायुस्तुति: ॥ अथ नरसिंहनखस्तुति: ॥ पांत्वस्मान् पुरुहूतवैरिबलवन्मातंगमाद्यद्घटा- कुंभोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिता: | श्रीमत्कंठीरवास्य प्रततसुनखरा दारितारातिदूर- प्रध्वस्तध्वांतशांतप्रविततमनसा भाविता नाकिवृंदै: ॥1॥ लक्ष्मीकांत समंततो विकलयन्नैवेशितुस्ते समं पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टम: | यद्रोषोत्करदक्षनेत्रकुटिलप्रांतोत्थिताग्निस्फुरत्- खद्योतोपमविस्फुलिंगभसिता ब्रह्मेशशक्रोत्करा: ॥2॥ ॥ इति श्रीमदानंदतीर्थभगवत्पादाचार्यविरचिता श्रीनरसिंहनखस्तुति:॥ ॥ अथ श्रीहरिवायुस्तुति: ॥ श्रीमद्विष्ण्वंघ्रिनिष्ठातिगुणगुरुतमश्रीमदानंदतीर्थ- त्रैलोक्याचार्यपादोज्ज्वलजलजलसत्पांसवोऽस्मान् पुनंतु । वाचां यत्र प्रणेत्री त्रिभुवनमहिता शारदा शारदेंदु- ज्योत्स्नाभद्रस्मितश्रीधलितककुभा प्रेमभारं बभार ॥1॥ उत्कंठाकुंठकोलाहलजवविदिताजस्रसेवानुवृद्ध- प्राज्ञात्मज्ञानधूतांधतमससुमनोमौलिरत्नावलीनाम् । भक्त्युद्रेकावगाढप्रघटनसघटात्कारसंघृष्यमाण- प्रांतप्राग्र्यांघ्रिपीठोत्थितकनकरज:पिंजरारंजिताशा: ॥2॥ जन्माधिव्याध्युपाधिप्रतिहतिविरहप्रापकाणां गुणानां अग्र्याणामर्पकाणां चिरमुदितचिदानंदसंदोहदानाम् । एतेषामेष दोषप्रमुषितमनसां द्वेषिणां दूषकाणां दैत्यानामार्तिमंधे तमसि विदधतां संस्तवे नास्मि शक्त: ॥3॥ अस्याविष्कर्तुकामं कलिमलकलुषेऽस्मिन् जने ज्ञानमार्गं वंद्यं चंद्रेंद्ररुद्रद्युमणिफणिवयोनायकाद्यैरिहाद्य । मध्वाख्यं मंत्रसिद्धं किमुत कृतवतो मारुतस्यावतारं पातारं पारमेष्ठ्यं पदमपविपद: प्राप्तुरापन्नपुंसाम् ॥4॥ उद्यद्विद्युत्प्रचंडां निजरुचिनिकरव्याप्तलोकावकाशो बिभ्रद्भीमो भुजे योऽभ्युदितदिनकराभांगदाढ्यप्रकांडे । वीर्योद्धार्यां गदाग्र्यामयमिह सुमतिं वायुदेवो विदध्यात् अध्यात्मज्ञाननेता यतिवरमहितो भूमिभूषामणिर्मे ॥5॥ संसारोत्तापनित्योपशमदसदयस्नेहहासांबुपूर- प्रोद्यद्विद्यानवद्यद्युतिमणिकिरणश्रेणिसंपूरिताश: | श्रीवत्सांकाधिवासोचिततरसरल: श्रीमदानंदतीर्थ- क्षीरांभोधिर्विभिंद्याद्भवदनभिमतं भूरि मे भूतिहेतु: ॥6॥ mUrdhanyeShoM.ajalirme दृढतरमिह ते बध्यते बंधपाश- च्छेत्रे दात्रे सुखानां भजति भुवि भविष्यद्विधात्रे द्युभर्त्रे । अत्यंतं संततं त्वं प्रदिश पदयुगे हंत संतापभाजां अस्माकं भक्तिमेकां भगवत उत ते माधवस्याथ वायो: ॥7॥ साभ्रोष्णाभीशुशुभ्रप्रभमभय नभो भूरिभूभृद्विभूति- भ्राजिष्णुर्भूरृभूणां भवनमपि विभोऽभेदि बभ्रे बभूवे । येन भ्रूविभ्रमस्ते भ्रमयतु सुभृशं बभ्रुवद्दुर्भृताशान् भ्रांतिर्भेदावभासस्त्विति भयमभिभूर्भोक्ष्यतो मायिभिक्षून् ॥8॥ येऽमुं भावं भजंते सुरमुखसुजनाराधितं ते तृतीयं भासंते भासुरैस्ते सहचरचलितैश्चामरैश्चारुवेषा: | वैकुंठे कंठलग्नास्थिरशुचिविलसत्कांतितारुण्यलीला- लावण्यापूर्णकांताकुचभरसुलभाश्लेषसंमोदसांद्रा: ॥9॥ आनंदान् मंदमंदा ददति हि मरुत: कुंदमंदारनंद्या- वर्तामोदान् दधाना मृदुपदमुदितोद्गीतकै: सुंदरीणाम् । वृंदैरावंद्यमुक्तेंद्वहिमगुमदनाहींद्रदेवेंद्रसेव्ये मौकुंदे मंदिरेऽस्मिन्नविरतमुदयन् मोदिनां देवदेव ॥10॥ उत्तप्तात्युत्कटत्विट्प्रकटकटकटध्वानसंघट्टनोद्यत्- विद्युद्व्यूढस्फुलिंगप्रकरविकिरणोत्क्वाथिते बाधितांगान् । उद्गाढं पात्यमाना तमसि तत इत: किंकरै: पंकिले ते पंक्तिर्ग्राव्णां गरिम्णा ग्लपयति हि भवद्द्वेषिणो विद्वदाद्य ॥11॥ अस्मिन्नस्मद्गुरूणां हरिचरणचिरध्यानसन्मंगलानां युष्माकं पार्श्वभूमिं धृतरणरणिक: स्वर्गिसेव्यां प्रपन्न: | यस्तूदास्ते स आस्तेऽधिभवमसुलभक्लेशनिर्मोकमस्त- प्रायानंदं कथंचिन्न वसति सततं पंचकष्टेऽतिकष्टे ॥12॥ क्षुत्क्षामान् रूक्षरक्षोरदखरनखरक्षुण्णविक्षोभिताक्षान् आमग्नानंधकूपे क्षुरमुखमुखरै: पक्षिभिर्विक्षतांगान् । पूयासृङ्मूत्रविष्ठाकृमिकुलकलिले तत्क्षणाक्षिप्तशक्त्या- द्यस्त्रव्रातार्दितांस्त्वद्द्विष उपजिहते वज्रकल्पा जलूका: ॥13॥ मातर्मे मातरिश्वन् पितरतुलगुरो भ्रातरिष्टाप्तबंधो स्वामिन् सर्वांतरात्मन्नजर जरयितर्जन्ममृत्यामयानाम् । गोविंदे देहि भक्तिं भवति च भगवन्नूर्जितां निर्निमित्तां निर्व्याजां निश्चलां सद्गुणगणबृहतीं शाश्वतीमाशु देव ॥14॥ विष्णोरत्युत्तमत्वादखिलगुणगणैस्तत्र भक्तिं गरिष्ठां संश्लिष्टे श्रीधराभ्याममुमथ परिवारात्मना सेवकेषु । य: संधत्ते विरिंचिश्वसनविहगपानंतरुद्रेंद्रपूर्वे- ष्वाध्यायंस्तारतम्यं स्फुटमवति सदा वायुरस्मद्गुरुस्तम् ॥15॥ तत्त्वज्ञान् मुक्तिभाज: सुखयसि हि गुरो योग्यतातारतम्या- दाधत्से मिश्रबुद्धींस्त्रिदिवनिरयभूगोचरान् नित्यबद्धान् । तामिस्रांधादिकाख्ये तमसि सुबहुलं दु:खयस्यन्यथाज्ञान् विष्णोराज्ञाभिरित्थं श्रुतिशतमितिहासादि चाऽकर्णयाम: ॥16॥ वंदेऽहं तं हनूमानिति महितमहापौरुषो बाहुशाली ख्यातस्तेऽग्र्योऽवतार: सहित इह बहुब्रह्मचर्यादिधर्मै: | सस्नेहानां सहस्वानहरहरहितं निर्दहन् देहभाजां अंहोमोहापहो य: स्पृहयति महतीं भक्तिमद्यापि रामे ॥17॥ प्राक्पंचाशत्सहस्रैर्व्यवहितममितं योजनै: पर्वतं त्वं यावत्संजीवनाद्यौषधनिधिमधिक प्राण लंकामनैषी: | अद्राक्षीदुत्पतंतं तत उत गिरिमुत्पाटयंतं गृहीत्वाऽऽ- यांतं खे राघवांघ्रौ प्रणतमपि तदैकक्षणे त्वां हि लोक: ॥18॥ क्षिप्त: पश्चात् सलीलं शतमतुलमते योजनानां स उच्चः तावद्विस्तारवांश्चाप्युपललव इव व्यग्रबुध्द्या त्वयाऽत: | स्वस्वस्थानस्थितातिस्थिरशकलशिलाजालसंश्लेषनष्ट- च्छेदांक: प्रागिवाभूत् कपिवरवपुषस्ते नम: कौशलाय ॥19॥ दृष्ट्वा दुष्टाधिपोर: स्फुटितकनकसद्वर्मघृष्टास्थिकूटं निष्पिष्टं हाटकाद्रिप्रकटतटतटाकातिशंको जनोऽभूत् । येनाऽजौ रावणारिप्रियनटनपटुर्मुष्टिरिष्टं प्रदेष्टुं किं नेष्टे मे स तेऽष्टापदकटकतटित्कोटिभामृष्टकाष्ठ: ॥20॥ देव्यादेशप्रणीतिद्रुहिणहरवरावध्यरक्षोविघाता- द्यासेव्योद्यद्दयार्द्र: सहभुजमकरोद्रामनामा मुकुंद: | दुष्प्रापे पारमेष्ठ्ये करतलमतुलं मूर्ध्नि विन्यस्य धन्यं तन्वन् भूय: प्रभूतप्रणयविकसिताब्जेक्षणस्त्वेक्षमाण: ॥21॥ जघ्ने निघ्नेन विघ्नो बहुलबलबकध्वंसनाद्येन शोचत् विप्रानुक्रोशपाशैरसुविधृतिसुखस्यैकचक्राजनानाम् । तस्मै ते देव कुर्म: कुरुकुलपतये कर्मणा च प्रणामान् किर्मीरं दुर्मतीनां प्रथममथ च यो नर्मणा निर्ममाथ ॥22॥ निर्मृद्नन्नत्ययत्नं विजरवर जरासंधकायास्थिसंधीन् युद्धे त्वं स्वध्वरे वा पशुमिव दमयन् विष्णुपक्षद्विडीशम् । यावत् प्रत्यक्षभूतं निखिलमखभुजं तर्पयामासिथासौ तावत्याऽयोजि तृप्त्या किमु वद भगवन् राजसूयाश्वमेधे ॥23॥ क्ष्वेलाक्षीणाट्टहासं तव रणमरिहन्नुद्गदोद्दामबाहो बह्वक्षौहिण्यनीकक्षपणसुनिपुणं यस्य सर्वोत्तमस्य । शुश्रूषार्थं चकर्थ स्वयमयमथ संवक्तुमानंदतीर्थ- श्रीमन्नामन् समर्थस्त्वमपि हि युवयो: पादपद्मं प्रपद्ये ॥24॥ द्रुह्यंतीं हृद्रुहं मां द्रुतमनिलबलाद्द्रावयंतीमविद्या- निद्रां विद्राव्य सद्योरचनपटुमथाऽपाद्य विद्यासमुद्र । वाग्देवी सा सुविद्याद्रविणदविदिता द्रौपदी रुद्रपत्न्यात् द्युद्रिक्ता द्रागभद्राद्रहयतु दयिता पूर्वभीमाज्ञया ते ॥25॥ याभ्यां शुश्रूषुरासी: कुरुकुलजनने क्षत्रविप्रोदिताभ्यां ब्रह्मभ्यां बृंहिताभ्यां चितिसुखवपुषा कृष्णनामास्पदाभ्याम् । निर्भेदाभ्यां विशेषाद्द्विवचनविषयाभ्यामुभाभ्याममूभ्यां तुभ्यं च क्षेमदेभ्य: सरसिजविलसल्लोचनेभ्यो नमोऽस्तु ॥26॥ गच्छन् सौगंधिकार्थं पथि स हनुमत: पुच्छमच्छस्य भीम: प्रोद्धर्तुं नाशकत् स त्वमुमुरुवपुषा भीषयामास चेति । पूर्णज्ञानौजसोस्ते गुरुतमवपुषो: श्रीमदानंदतीर्थ क्रीडामात्रं तदेतत्प्रमदद सुधियां मोहक द्वेषभाजाम् ॥27॥ बह्वी: कोटीरटीक: कुटिलकटुमतीनुत्कटाटोपकोपान् द्राक् च त्वं सत्वरत्वाच्छरणद गदया पोथयामासिथारीन् । उन्मथ्यातथ्यमिथ्यात्ववचनवचनानुत्पथस्थांस्तथाऽन्यान् प्रायच्छ: स्वप्रियायै प्रियतम कुसुमं प्राण तस्मै नमस्ते ॥28॥ देहादुत्क्रामितानामधिपतिरसतामक्रमाद्वक्रबुद्धि: क्रुद्ध: क्रोधैकवश्य: कृमिरिव मणिमान् दुष्कृती निष्क्रियार्थम् । चक्रे भूचक्रमेत्य क्रकचमिव सतां चेतस: कष्टशास्त्रं दुस्तर्कं चक्रपाणेर्गुणगणविरहं जीवतां चाधिकृत्य ॥29॥ तद्दुष्प्रेक्षानुसारात् कतिपयकुनरैरादृतोऽन्यैर्विसृष्टो ब्रह्माऽहं निर्गुणोऽहं वितथमिदमिति ह्येष पाषंडवाद: | तद्युक्त्याभासजालप्रसरविषतरूद्दाहदक्षप्रमाण- ज्वालामालाधरोऽग्नि: पवन विजयते तेऽवतारस्तृतीय: ॥30॥ आक्रोशंतो निराशा भयभरविवशस्वाशयाश्छिन्नदर्पा वाशंतो देशनाशस्त्विति बत कुधियां नाशमाशादशाशु । धावंतोऽश्लीलशीला वितथशपथशापाशिवा: शांतशौर्याः त्वद्व्याख्यासिंहनादे सपदि ददृशिरे मायिगोमायवस्ते ॥31॥ त्रिष्वप्येवावतारेष्वरिभिरपघृणं हिंसितो निर्विकार: सर्वज्ञ: सर्वशक्ति: सकलगुणगणापूर्णरूपप्रगल्भ: | स्वच्छ: स्वच्छंदमृत्यु: सुखयसि सुजनं देव किं चित्रमत्र त्राता यस्य त्रिधामा जगदुत वशगं किंकरा: शंकराद्या: ॥32॥ उद्यन्मंदस्मितश्रीमृदुमधुमधुरालापपीयूषधारा- पूरासेकोपशांतासुखसुजनमनोलोचनापीयमानम् । संद्रक्ष्ये सुंदरं संदुहदिह महदानंदमानंदतीर्थ श्रीमद्वक्त्रेंदुबिंबं दुरितनुदुदितं नित्यदाऽहं कदा नु ॥33॥ प्राचीनाचीर्णपुण्योच्चयचतुरतराचारतश्चारुचित्तान् अत्युच्चां रोचयंतीं श्रुतिचितवचनांछ्रावकांश्चोद्यचंचून् । व्याख्यामुत्खातदु:खां चिरमुचितमहाचार्य चिंतारतांस्ते चित्रां सच्छास्त्रकर्तश्चरणपरिचरान् श्रावयास्मांश्च किंचित् ॥34॥ पीठे रत्नोपक्लृप्ते रुचिररुचिमणिज्योतिषा सन्निषण्णं ब्रह्माणं भाविनं त्वां ज्वलति निजपदे वैदिकाद्या हि विद्या: | सेवंते मूर्तिमत्य: सुचरित चरितं भाति गंधर्वगीतं प्रत्येकं देवसंसत्स्वपि तव भगवन् नर्तितद्योवधूषु ॥35॥ सानुक्रोशैरजस्रं जनिमृतिनिरयाद्यूर्मिमालाविलेऽस्मिन् संसाराब्धौ निमग्नान् शरणमशरणानिच्छतो वीक्ष्य जंतून् । युष्माभि: प्रार्थित: सन् जलनिधिशयन: सत्यवत्यां महर्षेः व्यक्तश्चिन्मात्रमूर्तिर्न खलु भगवत: प्राकृतो जातु देह: ॥36॥ अस्तव्यस्तं समस्तश्रुतिगतमधमै रत्नपूगं yathAM.adhaiH अर्थं लोकोपकृत्यै गुणगणणनिलय: सूत्रयामास कृत्स्नम् । योऽसौ व्यासाभिधानस्तमहमहरहर्भक्तितस्त्वत्प्रसादात् सद्यो विद्योपलब्ध्यै गुरुतममगुरुं देवदेवं नमामि ॥37॥ आज्ञामन्यैरधार्यां शिरसि परिसरद्रश्मिकोटीरकोटौ कृष्णस्याक्लिष्टकर्मा दधदनुसरणादर्थितो देवसंघै: | भूमावागत्य भूमन्नसुकरमकरोब्रह्मसूत्रस्य भाष्यं दुर्भाष्यं व्यस्य दस्योर्मणिमत उदितं वेद सद्युक्तिभिस्त्वम् ॥38॥ भूत्वा क्षेत्रे विशुद्धे द्विजगणनिलये रूप्यपीठाभिधाने तत्रापि ब्रह्मजातिस्त्रिभुवनविशदे मध्यगेहाख्यगेहे । पारिव्राज्याधिराज: पुनरपि बदरीं प्राप्य कृष्णं च नत्वा कृत्वा भाष्याणि सम्यग् व्यतनुत च भवान् भारतार्थप्रकाशम् ॥39॥ वंदे तं त्वा सुपूर्णप्रमतिमनुदिनासेवितं देववृंदैः वंदे वंदारुमीशे श्रिय उत नियतं श्रीमदानंदतीर्थम् । वंदे मंदाकिनीसत्सरिदमलजलासेकसाधिक्यसंगं वंदेऽहं देव भक्त्या भवभयदहनं सज्जनान्मोदयंतम् ॥40॥ सुब्रह्मण्याख्यसूरे: सुत इति सुभृशं केशवानंदतीर्थ- श्रीमत्पादाब्जभक्त: स्तुतिमकृत हरेर्वायुदेवस्य चास्य । तत्पादार्चादरेण ग्रथितपदलसन्मालया त्वेतया ये संराध्यामू नमंति प्रततमतिगुणा मुक्तिमेते व्रजंति ॥41॥ पांत्वस्मान् पुरुहूतवैरिबलवन्मातंगमाद्यद्घटा- कुंभोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिता: | श्रीमत्कंठीरवास्य प्रततसुनखरा दारितारातिदूर- प्रध्वस्तध्वांतशांतप्रविततमनसा भाविता नाकिवृंदै: ॥1॥ लक्ष्मीकांत समंततो विकलयन्नैवेशितुस्ते समं पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टम: | यद्रोषोत्करदक्षनेत्रकुटिलप्रांतोत्थिताग्निस्फुरत्- खद्योतोपमविस्फुलिंगभसिता ब्रह्मेशशक्रोत्करा: ॥2॥ ॥ इति श्रीत्रिविक्रमपंडिताचार्यविरचिता श्रीहरिवायुस्तुति: ॥