श्रीतुलसीमाहात्म्यम् अथ श्रीतुलसीमाहात्म्यम् पापानि यानि रविसूनुपटस्थितानि गोब्रह्मबालपितृमातृवधादिकानि । नश्यंति तानि तुलसीवनदर्शनेन गोकोटिदानसदृशं फलमाप्नुवंति ।।१।। पुष्कराद्यानि तीर्थानि गंगाद्या: सरितस्तथा । वासुदेवादयो देवा वसंति तुलसीवने ।।२।। तुलसीकाननं यत्र यत्र पद्मवनानि च । वसंति वैष्णवा यत्र तत्र सन्निहितो हरि: ।।३।। यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवता: । यदग्रे सर्ववेदाश्च तुलसि त्वां नमाम्यहम् ।।४।। तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे । नमस्ते नारदनुते नारायणमन:प्रिये ।।५।। राजद्वारे सभामध्ये संग्रामे शत्रुपीडने । तुलसीस्मरणं कुर्यात् सर्वत्र विजयी भवेत् ।।६।। तुलस्यमृतजन्माऽसि सदा त्वं केशवप्रिये । केशवार्थे चिनोमि त्वां वरदा भव शोभने ।।७।। मोक्षैकहेतोर्धरणीधरस्य विष्णो: समस्तस्य गुरो: प्रियस्य । आराधनार्थं पुरुषोत्तमस्य छिंदे दलं ते तुलसि क्षमस्व ।।८।। कृष्यारंभे तथा पुण्ये विवाहे चार्थसंग्रहे । सर्वकार्येषु सिद्ध्यर्थं प्रस्थाने तुलसीं स्मरेत् ।।९।। य: स्मरेत् तुलसीं सीतां रामं सौमित्रिणा सह । विनिर्जित्य रिपून् सर्वान् पुनरायाति कार्यकृत् ।।१०।। या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपु: पावनी रोगाणामभिवंदिता निरसनी सिक्तांऽतकत्रासिनी । प्रत्यासत्तिविधायिनी भगवत: कृष्णस्य संरोपिता न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नम: ।।११।। खादन् मांसं पिबन् मद्यं संगच्छन्नंत्यजादिभि: । सद्यो भवति पूतात्मा कर्णयोस्तुलसीं धरन् ।।१२।। चतु: कर्णे मुखे चैकं नाभावेकं तथैव च । शिरस्येकं तथा प्रोक्तं तीर्थे त्रयमुदाहृतम् ।।१३।। अन्नोपरि तथा पंच भोजनांते दलत्रयम् । एवं श्रीतुलसी ग्राह्या अष्टादशदला सदा ।।१४।। ।। इति श्रीतुलसीमाहात्म्यम् ।।