अथ श्रीतुलसीमाहात्म्यम्


पापानि यानि रविसूनुपटस्थितानि
गोब्रह्मबालपितृमातृवधादिकानि ।
नश्यंति तानि तुलसीवनदर्शनेन
गोकोटिदानसदृशं फलमाप्नुवंति ॥1॥


पुष्कराद्यानि तीर्थानि गंगाद्या: सरितस्तथा ।
वासुदेवादयो देवा वसंति तुलसीवने ॥2॥


तुलसीकाननं यत्र यत्र पद्मवनानि च ।
वसंति वैष्णवा यत्र तत्र सन्निहितो हरि: ॥3॥


यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवता: |
यदग्रे सर्ववेदाश्च तुलसि त्वां नमाम्यहम् ॥4॥


तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ।
नमस्ते नारदनुते नारायणमन:प्रिये ॥5॥


राजद्वारे सभामध्ये संग्रामे शत्रुपीडने ।
तुलसीस्मरणं कुर्यात् सर्वत्र विजयी भवेत् ॥6॥


तुलस्यमृतजन्माऽसि सदा त्वं केशवप्रिये ।
केशवार्थे चिनोमि त्वां वरदा भव शोभने ॥7॥


मोक्षैकहेतोर्धरणीधरस्य
विष्णो: समस्तस्य गुरो: प्रियस्य ।
आराधनार्थं पुरुषोत्तमस्य
छिंदे दलं ते तुलसि क्षमस्व ॥8॥


कृष्यारंभे तथा पुण्ये विवाहे चार्थसंग्रहे ।
सर्वकार्येषु सिद्ध्यर्थं प्रस्थाने तुलसीं स्मरेत् ॥9॥


य: स्मरेत् तुलसीं सीतां रामं सौमित्रिणा सह ।
विनिर्जित्य रिपून् सर्वान् पुनरायाति कार्यकृत् ॥10॥


या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपु: पावनी
रोगाणामभिवंदिता निरसनी siktAM.atakatrAsinI |
प्रत्यासत्तिविधायिनी भगवत: कृष्णस्य संरोपिता
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नम: ॥11॥


खादन् मांसं पिबन् मद्यं संगच्छन्नंत्यजादिभि: |
सद्यो भवति पूतात्मा कर्णयोस्तुलसीं धरन् ॥12॥


चतु: कर्णे मुखे चैकं नाभावेकं तथैव च ।
शिरस्येकं तथा प्रोक्तं तीर्थे त्रयमुदाहृतम् ॥13॥


अन्नोपरि तथा पंच भोजनांते दलत्रयम् ।
एवं श्रीतुलसी ग्राह्या अष्टादशदला सदा ॥14॥


|| इति श्रीतुलसीमाहात्म्यम् ॥