सुंदरकांडम् ॥ अथ सुंदरकांडम् ॥ रामाय शाश्वतसुविस्तृतषड्गुणाय सर्वेश्वराय बलवीर्यमहार्णवाय । नत्वा लिलंघयिषुरर्णवमुत्पपात निष्पीड्य तं गिरिवरं पवनस्य सूनु: ॥१॥ चुक्षोभवारिधिरनुप्रययौ च शीघ्रं यादोगणै: सह तदीयबलाभिकृष्ट: । वृक्षाश्च पर्वतगता: पवनेन पूर्वं क्षिप्तोर्णवे गिरिरुदागमदस्य हेतो: ॥२॥ श्यालो हरस्य गिरिपक्षविनाशकाले क्षिप्तोर्णवे स मरुतोर्वरितात्मपक्ष: । हैमो गिरि: पवनजस्य तु विश्रमार्थं उद्भिद्य वारिधिमवर्धदनेकसानु: ॥३॥ नैवात्र विश्रमणमैच्छदविश्रमोऽसौ निस्सीमपौरुषबलस्य कुत: श्रमोऽस्य । आश्लिष्य पर्वतवरं स ददर्श गच्छन् देवैस्तु नागजननीं प्रहितां वरेण ॥४॥ जिज्ञासुभिर्निजबलं तव भक्षमेतु यद्यत्त्वमिच्छसि तदित्यमरोदिताया: । आस्यं प्रविश्य सपदि प्रविनि:सृतोऽस्मात् देवाननंदयदुत स्वृतमेषु रक्षन् ॥५॥ दृष्ट्वा सुरप्रणयितां बलमस्य चोग्रं देवा: प्रतुष्टुवुरमुं सुमनोऽभिवृष्ट्या । तैरादृत: पुनरसौ वियतैव गच्छन् छायाग्रहं प्रतिददर्श च सिंहिकाख्यम् ॥६॥ लंकावनाय सकलस्य च निग्रहेऽस्या: सामर्थ्यमप्रतिहतं प्रददौ विधाता । छायामवाक्षिपदसौ पवनात्मजस्य सोऽस्या: शरीरमनुविश्य बिभेद चाशु ॥७॥ नि:सीममात्मबलमित्यनुदर्शयानो हत्वैव तामपि विधातृवराभिगुप्ताम् । लंबे स लंबशिखरे निपपात लंका- प्राकाररूपकगिरावथ संचुकोच ॥८॥ भूत्वा बिडालसमितो निशि तां पुरीं च प्राप्स्यन् ददर्श निजरूपवतीं स लंकाम् । रुद्धोऽनयाऽश्वथ विजित्य च तां स्वमुष्टि- पिष्टां तयाऽनुमत एव विवेश लंकाम् ॥९॥ मार्गमाणो बहिश्चांत: सोऽशोकवनिकातले । ददर्श शिंशुपावृक्षमूलस्थितरमाकृतिम् ॥१०॥ नरलोकविडंबस्य जानन् रामस्य हृद्गतम् । तस्य चेष्टानुसारेण कृत्वा चेष्टाश्च संविदम् ॥११॥ तादृक्चेष्टासमेताया अंगुलीयमदात्तत: । सीताया यानि चैवासन्नाकृतेस्तानि सर्वश: ॥१२॥ भूषणानि द्विधा भूत्वा तान्येवासंस्तथैव च । अथ चूडामणिं दिव्यं दातुं रामाय सा ददौ ॥१३॥ यद्यप्येतन्न पश्यंति निशाचरगणास्तु ते । द्युलोकचारिण: सर्वे पश्यंत्यृषय एव च ॥१४॥ तेषां विडंबनायैव दैत्यानां वंचनाय च । पश्यतां कलिमुख्यानां विडंबोऽयं कृतो भवेत् ॥१५॥ कृत्वा कार्यमिदं सर्वं विशंक: पवनात्मज: । आत्माविष्करणे चित्तं चक्रे मतिमतां वर: ॥१६॥ अथ वनमखिलं तद्रावणस्यावलुंप्य क्षितिरुहमिममेकं वर्जयित्वाऽऽशु वीर: । रजनिचरविनाशं कांक्षमाणोऽतिवेलं मुहुरतिरवनादी तोरणं चारुरोह ॥१७॥ अथाशृणोद्दशानन: कपींद्रचेष्टितं परम् । दिदेश किंकरान् बहून् कपिर्निगृह्यतामिति ॥१८॥ समस्तशो विमृत्यवो वराद्धरस्य किंकरा: । समासदन् महाबलं सुरांतरात्मनोंऽगजम् ॥१९॥ अशीतिकोटियूथपं पुरस्सराष्टकायुतम् । अनेकहेतिसंकुलं कपींद्रमावृणोद्बलम् ॥२०॥ समावृतस्तथाऽयुधै: स ताडितैश्च तैर्भृशम् । चकार तान् समस्तशस्तलप्रहारचूर्णितान् ॥२१॥ पुनश्च मंत्रिपुत्रकान् स रावणप्रचोदितान् । ममर्द सप्तपर्वतप्रभान् वराभिरक्षितान् ॥२२॥ बलाग्रगामिनस्तथा स शर्ववाक्सुगर्वितान् । निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत् ॥२३॥ अनौपमं हरेर्बलं निशम्य राक्षसाधिप: । कुमारमक्षमात्मन: समं सुतं न्ययोजयत् ॥२४॥ स सर्वलोकसाक्षिण: सुतं शरैर्ववर्ष ह । शितैर्वरास्त्रमंत्रितैर्न चैनमभ्यचालयत् ॥२५॥ स मंडमध्यगासुतं समीक्ष्य रावणोपमम् । तृतीय एष चांशको बलस्य हीत्यचिंतयत् ॥२६॥ निधार्य एव रावण: स राघवाय नान्यथा । यदींद्रजिन्मया हतो न चास्य शक्तिरीक्ष्यते ॥२७॥ अतस्तयो: समो मया तृतीय एष हन्यते । विचार्य चैवमाशु तं पदो: प्रगृह्य पुप्लुवे ॥२८॥ स चक्रवद्भ्रमातुरं विधाय रावणात्मजम् । अपोथयद्धरातले क्षणेन मारुतीतनु: ॥२९॥ विचूर्णिते धरातले निजे सुते स रावण: । निशम्य शोकतापितस्तदग्रजं समादिशत् ॥३०॥ अथेंद्रजिन्महाशरैर्वरास्त्रसंप्रयोजितै: । ततक्ष वानरोत्तमं न चाशकद्विचालने ॥३१॥ अथास्त्रमुत्तमं विधेर्युयोज सर्वदु:सहम् । स तेन ताडितो हरिर्व्यचिंतयन्निराकुल: ॥३२॥ मया वरा विलंघिता ह्यनेकश: स्वयंभुव:। स माननीय एव मे ततोऽत्रमानयाम्यहम् ॥३३॥ इमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणा: । इतीह लक्ष्यमेव मे सरावणश्च दृश्यते ॥३४॥ इदं समीक्ष्य बद्धवत् स्थितं कपींद्रमाशु ते । बबंधुरन्यपाशकैर्जगाम चास्त्रमस्य तत् ॥३५॥ अथ प्रगृह्य तं कपिं समीपमानयंश्च ते । निशाचरेश्वरस्य तं स पृष्टवांश्च रावण: ॥३६॥ कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम् । इतीरित: स चावदत् प्रणम्य राममीश्वरम् ॥३७॥ अवैहि दूतमागतं दुरंतविक्रमस्य माम् । रघूत्तमस्य मारुतिं कुलक्षये तवेश्वरम् ॥३८॥ न चेत् प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा । सपुत्रमित्रबांधवो विनाशमाशु यास्यसि ॥३९॥ न रामबाणधारणे क्षमा: सुरेश्वरा अपि । विरिंचशर्वपूर्वका: किमु त्वमल्पसारक: ॥४०॥ प्रकोपितस्य तस्य क: पुर: स्थितौ क्षमो भवेत् । सुरासुरोरगादिके जगत्यचिंत्यकर्मण: ॥४१॥ इतीरिते वधोद्यतं न्यवारयद्विभीषण: । स पुच्छदाहकर्मणि न्ययोजयन्निशाचरान् ॥४२॥ अथास्य वस्त्रसंचयै: पिधाय पुच्छमग्नये । ददुर्ददाह नास्य तन्मरुत्सखो हुताशन: ॥४३॥ ममर्ष सर्वचेष्टितं स रक्षसां निरामय:। बलोद्धतश्च कौतुकात् प्रदग्धुमेव तां पुरीम् ॥४४॥ ददाह चाखिलां पुरीं स्वपुच्छगेन वह्निना । कृतिस्तु विश्वकर्मणोऽप्यदह्यतास्य तेजसा ॥४५॥ सुवर्णरत्नकारितां स राक्षसोत्तमै: सह । प्रदह्य सर्वत: पुरीं मुदान्वितो जगर्ज च ॥४६॥ स रावणं सपुत्रकं तृणोपमं विधाय च । तयो: प्रपश्यतो: पुरीं विधाय भस्मसाद्ययौ ॥४७॥ विलंघ्य चार्णवं पुन: स्वजातिभि: प्रपूजित: । प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान् ॥४८॥ रामं सुरेश्वरमगण्यगुणाभिरामं संप्राप्य सर्वकपिवीरवरै: समेत: । चूडामणिं पवनज: पदयोर्निधाय सर्वांगकै: प्रणतिमस्य चकार भक्त्या ॥४९॥ रामोऽपि नान्यदनुदातुममुष्य योग्यं अत्यंतभक्तिभरितस्य विलक्ष्य किंचित् । स्वात्मप्रदानमधिकं पवनात्मजस्य कुर्वन् समाश्लिषदमुं परमाभितुष्ट: ॥५०॥ ॥ इति श्रीमदानंदतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये सप्तमोऽध्याय: ॥