|| अथ सुंदरकांडम् ॥


रामाय शाश्वतसुविस्तृतषड्गुणाय
सर्वेश्वराय बलवीर्यमहार्णवाय ।
नत्वा लिलंघयिषुरर्णवमुत्पपात
निष्पीड्य तं गिरिवरं पवनस्य सूनु: ॥1॥


चुक्षोभवारिधिरनुप्रययौ च शीघ्रं
यादोगणइ: सह तदीयबलाभिकृष्ट: |
वृक्षाश्च पर्वतगता: पवनेन पूर्वं
क्षिप्तोर्णवे गिरिरुदागमदस्य हेतो: ॥2॥


श्यालो हरस्य गिरिपक्षविनाशकाले
क्षिप्तोर्णवे स मरुतोर्वरितात्मपक्ष: |
हैमो गिरि: पवनजस्य तु विश्रमार्थं
उद्भिद्य वारिधिमवर्धदनेकसानु: ॥3॥


नैवात्र विश्रमणमैच्छदविश्रमोऽसौ
निस्सीमपौरुषबलस्य कुत: श्रमोऽस्य ।
आश्लिष्य पर्वतवरं स ददर्श गच्छन्
देवैस्तु नागजननीं प्रहितां वरेण ॥4॥


जिज्ञासुभिर्निजबलं तव भक्षमेतु
यद्यत्त्वमिच्छसि तदित्यमरोदिताया: |
आस्यं प्रविश्य सपदि प्रविनि:सृतोऽस्मात्
देवाननंदयदुत स्वृतमेषु रक्षन् ॥5॥


दृष्ट्वा सुरप्रणयितां बलमस्य चोग्रं
देवा: प्रतुष्टुवुरमुं सुमनोऽभिवृष्ट्या ।
तैरादृत: पुनरसौ वियतैव गच्छन्
छायाग्रहं प्रतिददर्श च सिंहिकाख्यम् ॥6॥


लंकावनाय सकलस्य च निग्रहेऽस्या:
सामर्थ्यमप्रतिहतं प्रददौ विधाता ।
छायामवाक्षिपदसौ पवनात्मजस्य
सोऽस्या: शरीरमनुविश्य बिभेद चाशु ॥7॥


नि:सीममात्मबलमित्यनुदर्शयानो
हत्वैव तामपि विधातृवराभिगुप्ताम् ।
लंबे स लंबशिखरे निपपात लंका-
प्राकाररूपकगिरावथ संचुकोच ॥8॥


भूत्वा बिडालसमितो निशि तां पुरीं च
प्राप्स्यन् ददर्श निजरूपवतीं स लंकाम् ।
रुद्धोऽनयाऽश्वथ विजित्य च तां स्वमुष्टि-
पिष्टां तयाऽनुमत एव विवेश लंकाम् ॥9॥


मार्गमाणो बहिश्चांत: सोऽशोकवनिकातले ।
ददर्श शिंशुपावृक्षमूलस्थितरमाकृतिम् ॥10॥


नरलोकविडंबस्य जानन् रामस्य हृद्गतम् ।
तस्य चेष्टानुसारेण कृत्वा चेष्टाश्च संविदम् ॥11॥


तादृक्चेष्टासमेताया अंगुलीयमदात्तत: |
सीताया यानि चैवासन्नाकृतेस्तानि सर्वश: ॥12॥


भूषणानि द्विधा भूत्वा तान्येवासंस्तथैव च ।
अथ चूडामणिं दिव्यं दातुं रामाय सा ददौ ॥13॥


यद्यप्येतन्न पश्यंति निशाचरगणास्तु ते ।
द्युलोकचारिण: सर्वे पश्यंत्यृषय एव च ॥14॥


तेषां विडंबनायैव दैत्यानां वंचनाय च ।
पश्यतां कलिमुख्यानां विडंबोऽयं कृतो भवेत् ॥15॥


कृत्वा कार्यमिदं सर्वं विशंक: पवनात्मज: |
आत्माविष्करणे चित्तं चक्रे मतिमतां वर: ॥16॥


अथ वनमखिलं तद्रावणस्यावलुंप्य
क्षितिरुहमिममेकं वर्जयित्वाऽऽशु वीर: |
रजनिचरविनाशं कांक्षमाणोऽतिवेलं
मुहुरतिरवनादी तोरणं चारुरोह ॥17॥


अथाशृणोद्दशानन: कपींद्रचेष्टितं परम् ।
दिदेश किंकरान् बहून् कपिर्निगृह्यतामिति ॥18॥


समस्तशो विमृत्यवो वराद्धरस्य किंकरा: |
समासदन् महाबलं surAMtarAtmanoM.agajam ||19||


अशीतिकोटियूथपं पुरस्सराष्टकायुतम् ।
अनेकहेतिसंकुलं कपींद्रमावृणोद्बलम् ॥20॥


समावृतस्तथाऽयुधै: स ताडितैश्च तैर्भृशम् ।
चकार तान् समस्तशस्तलप्रहारचूर्णितान् ॥21॥


पुनश्च मंत्रिपुत्रकान् स रावणप्रचोदितान् ।
ममर्द सप्तपर्वतप्रभान् वराभिरक्षितान् ॥22॥


बलाग्रगामिनस्तथा स शर्ववाक्सुगर्वितान् ।
निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत् ॥23॥


अनौपमं हरेर्बलं निशम्य राक्षसाधिप: |
कुमारमक्षमात्मन: समं सुतं न्ययोजयत् ॥24॥


स सर्वलोकसाक्षिण: सुतं शरैर्ववर्ष ह ।
शितैर्वरास्त्रमंत्रितैर्न चैनमभ्यचालयत् ॥25॥


स मंडमध्यगासुतं समीक्ष्य रावणोपमम् ।
तृतीय एष चांशको बलस्य हीत्यचिंतयत् ॥26॥


निधार्य एव रावण: स राघवाय नान्यथा ।
यदींद्रजिन्मया हतो न चास्य शक्तिरीक्ष्यते ॥27॥


अतस्तयो: समो मया तृतीय एष हन्यते ।
विचार्य चैवमाशु तं पदो: प्रगृह्य पुप्लुवे ॥28॥


स चक्रवद्भ्रमातुरं विधाय रावणात्मजम् ।
अपोथयद्धरातले क्षणेन मारुतीतनु: ॥29॥


विचूर्णिते धरातले निजे सुते स रावण: |
निशम्य शोकतापितस्तदग्रजं समादिशत् ॥30॥


अथेंद्रजिन्महाशरैर्वरास्त्रसंप्रयोजितै: |
ततक्ष वानरोत्तमं न चाशकद्विचालने ॥31॥


अथास्त्रमुत्तमं विधेर्युयोज सर्वदु:सहम् ।
स तेन ताडितो हरिर्व्यचिंतयन्निराकुल: ॥32॥


मया वरा विलंघिता ह्यनेकश: स्वयंभुव:|
स माननीय एव मे ततोऽत्रमानयाम्यहम् ॥33॥


इमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणा: |
इतीह लक्ष्यमेव मे सरावणश्च दृश्यते ॥34॥


इदं समीक्ष्य बद्धवत् स्थितं कपींद्रमाशु ते ।
बबंधुरन्यपाशकैर्जगाम चास्त्रमस्य तत् ॥35॥


अथ प्रगृह्य तं कपिं समीपमानयंश्च ते ।
निशाचरेश्वरस्य तं स पृष्टवांश्च रावण: ॥36॥


कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम् ।
इतीरित: स चावदत् प्रणम्य राममीश्वरम् ॥37॥


अवैहि दूतमागतं दुरंतविक्रमस्य माम् ।
रघूत्तमस्य मारुतिं कुलक्षये तवेश्वरम् ॥38॥


न चेत् प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा ।
सपुत्रमित्रबांधवो विनाशमाशु यास्यसि ॥39॥


न रामबाणधारणे क्षमा: सुरेश्वरा अपि ।
विरिंचशर्वपूर्वका: किमु त्वमल्पसारक: ॥40॥


प्रकोपितस्य तस्य क: पुर: स्थितौ क्षमो भवेत् ।
सुरासुरोरगादिके जगत्यचिंत्यकर्मण: ॥41॥


इतीरिते वधोद्यतं न्यवारयद्विभीषण: |
स पुच्छदाहकर्मणि न्ययोजयन्निशाचरान् ॥42॥


अथास्य वस्त्रसंचयै: पिधाय पुच्छमग्नये ।
ददुर्ददाह नास्य तन्मरुत्सखो हुताशन: ॥43॥


ममर्ष सर्वचेष्टितं स रक्षसां निरामय:|
बलोद्धतश्च कौतुकात् प्रदग्धुमेव तां पुरीम् ॥44॥


ददाह चाखिलां पुरीं स्वपुच्छगेन वह्निना ।
कृतिस्तु विश्वकर्मणोऽप्यदह्यतास्य तेजसा ॥45॥


सुवर्णरत्नकारितां स राक्षसोत्तमै: सह ।
प्रदह्य सर्वत: पुरीं मुदान्वितो जगर्ज च ॥46॥


स रावणं सपुत्रकं तृणोपमं विधाय च ।
तयो: प्रपश्यतो: पुरीं विधाय भस्मसाद्ययौ ॥47॥


विलंघ्य चार्णवं पुन: स्वजातिभि: प्रपूजित: |
प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान् ॥48॥


रामं सुरेश्वरमगण्यगुणाभिरामं
संप्राप्य सर्वकपिवीरवरै: समेत: |
चूडामणिं पवनज: पदयोर्निधाय
सर्वांगकै: प्रणतिमस्य चकार भक्त्या ॥49॥


रामोऽपि नान्यदनुदातुममुष्य योग्यं
अत्यंतभक्तिभरितस्य विलक्ष्य किंचित् ।
स्वात्मप्रदानमधिकं पवनात्मजस्य
कुर्वन् समाश्लिषदमुं परमाभितुष्ट: ॥50॥


|| इति श्रीमदानंदतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये सप्तमोऽध्याय: ॥