चतुर्थः सर्गः अथैष सल्लोकदयासुधार्द्रया सदागमस्तेननिरासकामया । रमावरावासभुवा विशारदो विशालयाऽचिंतयदात्मनो धिया ॥ 1 ॥ अनन्यसंगाद्गुणसंगिता हरे- र्जनस्य मानं तु विशिष्टचेष्टितम् । असंगमस्मात् प्रकटीकरोम्यहं निजं भजन् पारमहंस्यमाश्रमम् ॥ 2 ॥ मम प्रभोर्नापरथा हि शोभते द्विषत्सु विष्णुं यददंडधारणम् । हरिस्वसा नन्वचिरादसद्भिदे भवेदतो नास्मि च दंडधारकः ॥ 3 ॥ विचिंतयन्नित्थमनंतचिंतकः समस्तसंन्यासनिबद्धनिश्चयः । असावनुज्ञार्थमथानमद्धरिं समस्तसंव्यापिनमात्मदायगम् ॥ 4 ॥ निजे जने किं नमसीति पृच्छति ब्रुवन् स्ववस्तुप्रणतिं व्यधामिति । गुरोः किलान्वेषणवान् जगद्गुरुः तदा जगामाखिललोकशिक्षकः ॥ 5 ॥ यतिर्यतात्मा भुवि कश्चनाभव- द्विभूषणो भूरिविरक्तिभूषणः । न नाममात्राच्छुचिमर्थतोऽपि यं जनोऽच्युतप्रेक्षमुदाहरत् स्फुटम् ॥ 6 ॥ पुरैष कृष्णाकरसिद्धशुद्धिमद्- वरान्नभुक्त्या किल पांडवालये । विशोधितात्मा मधुकृत्प्रवृत्तिमान् चचार कांश्चित् परिवत्सरान् मुदा ॥ 7 ॥ अभूत्कुशास्त्राभ्यसनं न पातकं क्रमागताद्विप्रतिसारतो यतेः । यथा कुशस्त्राध्यसनं मुरद्विषः पदांबुजे व्याधवरस्य गर्हितम् ॥ 8 ॥ विनीतमाम्नायशिरोविशारदं सदैव तत्त्वं प्रबुभुत्सुमादरात् । गुरुर्विदित्वोपगतां निजां मृतिं कदाचिदूचे तमुपह्वरे गिरम् ॥ 9 ॥ अहं स्वयं ब्रह्म न किंचिदस्ति मत्- परं विजृंभेत यदा स्फुटं चितिः । इतीह मायासमयोपपादितं निरन्वयं सुव्रत मा स्म विश्वसीः ॥ 10 ॥ यदेतदात्मैक्यमुपास्तिचोदितं न मे गुरोरप्यपरोक्षतां गतम् । पुरातनानामपि सौम्य कुत्रचित् ततो मुकुंदं भज संविदे मुदा ॥ 11 ॥ इतीदमादिश्य वचो वचस्विनि स्वके गुरौ लोकमथान्यमीयुषि । असेवताऽऽलोच्य मुहुर्गुरोर्गिरं स रूप्यपीठालयमिंदिरावरम् ॥ 12 ॥ सुभक्तिना तेन स भक्तवत्सलो निषेवितस्तत्र परं बुभुत्सुना । भविष्यतः शिष्यवराद्धि विद्धि माम् इति प्रविष्टः पुरुषं तमभ्यधात् ॥ 13 ॥ प्रतीक्षमाणं तमनुग्रहं मुदा निषेवमाणं पुनरंबुजेक्षणम् । सतां गुरुः कारणमानुषाकृतिः यतिं प्रशांतं तमुपाससाद सः ॥ 14 ॥ सुतं यतींद्रानुचरं विरागिणं निशम्य संन्यासनिबद्धमानसम् । सुवत्सलौ रूप्यतलालयस्थितं वियोगतांतौ पितरौ समीयतुः ॥ 15 ॥ वराश्रमस्ते जरतोरनाथयोः न जीवतोः स्यादयि नंदनावयोः । सयाचनं वाक्यमुदीर्य ताविदं परीत्य पुत्राय नतिं वितेनतुः ॥ 16 ॥ नतिर्न शुश्रूषुजनाय शस्यते नतं भवद्भ्यां स्फुटमत्र सांप्रतम् । अहो विधात्रा स्वयमेव दापिता तदभ्यनुज्ञेति जगाद स प्रभुः ॥ 17 ॥ अनुत्तरज्ञः स तमर्थयन् पुन- र्यतींद्रमानम्य गतः प्रियायुतः । गृहे वसन् कल्पसमान् क्षणान् नयन् सुताननेंदोरनिशं ततोऽस्मरत् ॥ 18 ॥ स चिंतयन् पुत्रमनोरथं शुचा पुनश्च तीर्त्वोपगतो महानदीम् । यतीश्वरानुव्रतमात्मनंदनं तमैक्षत ग्रामवरे मठांतरे ॥ 19 ॥ स जातकोपाकुलितो धरासुरो महात्मनां लंघनभीरुरप्यलम् । सुतस्य कौपीनधृतौ हि साहस- प्रतिश्रवो मे दृढ इत्यभाषत ॥ 20 ॥ क्षणेन कौपीनधरो निजं पटं विदार्य हे तात कुरुष्व साहसम् । इतीममुक्त्वा प्रभुरब्रवीत् पुनः शुभांतरायं न भवांश्चरेदिति ॥ 21 ॥ न पुत्र पित्रोरवनं विना शुभं वदंति संतो ननु तौ सुतौ मृतौ । निवर्तमाने न हि पालकोऽस्ति नौ त्वयीति वक्तारममुं सुतोऽब्रवीत् ॥ 22 ॥ यदा विरक्तः पुरुषः प्रजायते तदैव संन्यासविधिः श्रुतौ श्रुतः । न संगहीनोऽपि परिव्रजामि वाम् अहं तु शुश्रूषुमकल्पयन्निति ॥ 23 ॥ बहुश्रुतत्वाद्यदि तत्सहे बलात् न सा सवित्री विरहं सहेत ते । इति द्विजेनाभिहितेऽनमत् स तं भवाननुज्ञां प्रददात्विति ब्रुवन् ॥ 24 ॥ विचिंत्य विद्वान् स निरुत्तरीकृत- स्तथाऽस्तु माताऽनुवदेद्यदीति तम् । उदीर्य कृच्छ्रादुपगम्य मंदिरं प्रियासकाशे तमुदंतमब्रवीत् ॥ 25 ॥ निशाचरारेरिव लक्ष्मणः पुरा वृकोदरस्येव सुरेंद्रनंदनः । गदोऽथ शौरेरिव कर्मकृत्प्रियः सुभक्तिमान् विश्वविदोऽनुजोऽभवत् ॥ 26 ॥ कदाचिदाप्यालयबुद्धिरालयं निवेदयन् पालकमेनमेतयोः । दृढस्वसंन्यासनिषेधनिश्चयां धवानुमत्येदमुवाच मातरम् ॥ 27 ॥ वराश्रमाप्तिं मम संवदस्व मां कदाचिदप्यंब यदीच्छसीक्षितुम् । यदन्यथा देशमिमं परित्यजन् न जातु दृष्टेर्विषयो भवामि वः ॥ 28 ॥ इति ब्रुवाणे तनये कदाचिद- प्यदर्शनं तस्य मृतेर्निदर्शनम् । विचिंत्य पर्याकुलिता चिकीर्षितं सुतस्य कृच्छ्रान्न्यरुणन्न सा शुभा ॥ 29 ॥ अथोपगम्यैष गुरुं जगद्गुरुः प्रसाद्य तं देववरप्रसादितः । सदा समस्ताश्रमभाक् सुरेश्वरो विशेषतः खल्वभजद्वराश्रमम् ॥ 30 ॥ क्रियाकलापं सकलं स कालविद् विधानमार्गेण विधाय केवलम् । सदा प्रसन्नस्य हरेः प्रसत्तये मुहुः समस्तन्यसनं समभ्यधात् ॥ 31 ॥ अनंतमात्रांतमुदाहरंति यं त्रिमात्रपूर्वं प्रणवोच्चयं बुधाः । तदाऽभवद्भाविचतुर्मुखाकृतिः जपाधिकारी यतिरस्य सूचितः ॥ 32 ॥ गुणानुरूपोन्नति पूर्णबोध i- त्यमुष्य नाम द्विजवृंदवंदितः । उदाहरद्भूरियशा हि केवलं न मंत्रवर्णः स च मंत्रवर्णकः ॥ 33 ॥ निरंगरागं मुखरागवर्जितं विभूषणं विष्टपभूषणायितम् । अमुं धृताषाढमवेक्ष्य मेनिरे स्वभावशोभाऽनुपमेति जंतवः ॥ 34 ॥ भुजंगभूतेशविहंगपादिकैः प्रवंदितः सावसरप्रतीक्षणैः । ननाम सोऽयं गुरुपूर्वकान् यतीन् अहो महीयो महतां विडंबनम् ॥ 35 ॥ वराश्रमाचारविशेषशिक्षणं विधित्सुरस्याचरितं निशामयन् । विशेषशिक्षां स्वयमाप्य धीरधीः यतीश्वरो विस्मयमायतांतरम् ॥ 36 ॥ स रूप्यपीठालयवासिने यदा ननाम नाथाय महामतिर्मुदा । तदाऽमुनाऽग्राहि नरप्रवेशिना भुजे भुजेनाशु भुजंगशायिना ॥ 37 ॥ चिरात् सुतत्त्वं प्रबुभुत्सना त्वया निषेवणं मे यदकारि तत्फलम् । इमं ददामीत्यभिधाय सोऽमुना तदा प्रणीय प्रददेऽच्युतात्मने ॥ 38 ॥ अनुग्रहं तं प्रतिगृह्य सादरं मुदाऽऽत्मनाऽऽप्तां कृतकृत्यतां स्मरन् । अभूदसंगोऽपि स तत्सुसंगवान् असंगभूषा ननु साधुसंगिता ॥ 39 ॥ यियासति स्वस्तटिनीं मुहुर्मुहुः नमत्यनुज्ञार्थिनि भूरिचेतसि । तमस्मरत् स्वामिनमेव दूनधीः गुरुर्भविष्यद्विरहाग्निशंकया ॥ 40 ॥ इतस्तृतिये दिवसे द्युनिम्नगा त्वदर्थमास्माकतटाकमाव्रजेत् । अतो न याया इति तं तदाऽवदत् प्रविश्य कंचित् करुणाकरो हरिः ॥ 41 ॥ तदाज्ञयोपागतजाह्नवीजले जनोऽत्र सस्नौ सह पूर्णबुद्धिना । ततः परं द्वादशवत्सरांतरे सदाऽऽव्रजेत् सा तदनुग्रहांकिनी ॥ 42 ॥ गते दिनानां दशके समासके वराश्रमं प्राप्य सपत्रलंबनम् । जिगाय जैत्रान्बहुतर्ककर्कशान् स वासुदेवाह्वयपंडितादिकान् ॥ 43 ॥ गुरोः स्वशिष्यं चतुरं चिकीर्षतः प्रचोदनाच्छ्रोतुमिहोपचक्रमे । अथेष्टसिद्धिश्छलजातिवारिधिः निरादरेणापि महात्मनाऽमुना ॥ 44 ॥ तदाद्यपद्यस्थमवद्यमंडलं यदाऽवदत् षोडशकद्वयात्मकम् । उपर्यपास्तं तदिति ब्रुवत्यसौ गुरौ तमूचे प्रणिगद्यतामिति ॥ 45 ॥ भवत्प्रवक्तृत्वसमर्थता न मे सकोपमित्थं ब्रुवति व्रतीश्वरे । अपीह मायासमये पटौ नृणां बभूव तद्दूषणसंशयांकुरः ॥ 46 ॥ बुधोऽभिधानं श्रवणं बुधेतरो ध्रुवं विदध्याद् विमुमुक्षुरात्मनः । यतिर्विशेषादिति लोकचोदनात् प्रवक्ति मायासमयं स्म पूर्णधीः ॥ 47 ॥ अखंडितोपन्यसनं विसंशयं ससंप्रदायं प्रवचो दृढोत्तरम् । समागमन् श्रोतुममुष्य साग्रहाः जनाः श्रुताढ्याश्चतुरा बुभूषवः ॥ 48 ॥ गुरोरुपांते श्रवणे रतैर्द्विजैः स पंचषैर्भागवते कदाचन । बहुप्रकारे लिखितेऽपि वाचिते प्रकारमेकं प्रभुरभ्यधाद्दढम् ॥ 49 ॥ परप्रकारेष्वपि संभवत्सु ते विनिर्णयोऽस्मिन् कथमित्युदीरिते । मुकुंदबोधेन महाहृदब्रवीत् प्रकारमेनं भगवत्कृतं स्फुटम् ॥ 50 ॥ निगद्यतां गद्यमिहैव पंचमे जगद्गुरोर्वेत्थ कृतिस्थितिं यदि । इति ब्रुवाणे यतिसत्तमे स्वयं तदुक्तमार्गेण जगाद भूरिहृत् ॥ 51 ॥ अशेषशिष्यैश्च तदाज्ञया तदा परीक्षणायैक्षि समस्तपुस्तकम् । स तत्र हंतैकतमे स्थितं त्यजन् न तावदध्यायनिकायमभ्यधात् ॥ 52 ॥ अत्र जन्मनि न यत्पठितं ते जैत्र भाति कथमित्यमुनोक्ते । पूर्वजन्मसु हि वेद पुरेदं सर्वमित्यमितबुद्धिरुवाच ॥ 53 ॥ इति बहुविधविश्वाश्चर्यचित्तप्रवृत्तेः जगति विततिमापन्नूतनाऽप्यस्य कीर्तिः । क्षपिततततमस्का भास्करीव प्रभाऽलं सुजनकुमुदवृंदानंददा चंद्रिकेव ॥ 54 ॥ ॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपंडिताचार्यसुत श्रीनारायणपंडिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनंदांके चतुर्थः सर्गः ॥