विज्ञानभानुमति कालबलेन लीने
दुर्भाष्यसंतमससंततितो जनेंऽधे ।
मार्गात् सतां स्खलति खिन्नहृदो मुकुंदं
देवाश्चतुर्मुखमुखाः शरणं प्रजग्मुः ॥ १ ॥


नाथः कलौ त्रियुगहूतिरनुद्‍बुभूषुः
ब्रह्माणमप्यनवतारमनादिदिक्षुः ।
सर्वज्ञमन्यमनवेक्ष सकार्यवीर्यं
स्मेराननो भुवनजीवनमाबभाषे ॥ २ ॥


वेदांतमार्गपरिमार्गणदीनदूना
दैवीः प्रजा विशरणाः करुणापदं नः ।
आनंदयेः सुमुख भूषितभूमिभागो
रूपांतरेण मम सद्गुणनिर्णयेन ॥ ३ ॥


आदेशवौलिमणिमुज्ज्वलवर्णमेनं
बद्धांजलिर्मरुदनर्घ(र्घ्य)मधत्त मूर्ध्ना ।
हारावलीमिव हृदा विबुधेंद्रयाञ्चां
बिभ्रन् निजाननुजिघृक्षुरवातितीर्षत् ॥ ४ ॥


कालः स एव समवर्तत नाम यावत्
चिंताकुलं विविधसाधुकुलं बभूव ।
वेदांतसंततकृतांतरसं न विद्मः
श्रेयो लभेमहि कथं नु वयं बतेति ॥ ५ ॥


तत्प्रीतये रजतपीठपुराधिवासी
देवो विवेश पुरुषं शुभसूचनाय ।
प्राप्ते महाय महिताय महाजनौघे
कोलाहलेन स(सु)कुतूहलिनि प्रवृत्ते ॥ ६ ॥


आविष्टवानकुशलं पुरुषं प्रकृत्या
प्रत्याययन् निजजनान् नितरामनृत्यत् ।
उत्तुंगकेतुशिखरे स कृतांगहारो
रंगांतरे नट इवाखिलविस्मयात्‍मा ॥ ७ ॥


आभाष्य सोऽत्र जनतां शपथानुविद्धं
उच्चैरिदं वचनमुद्धृतदोर्बभाषे ।
उत्पत्स्यते जगति विश्वजनीनवृत्तिः
विश्वज्ञ एव भगवानचिरादिहेति ॥ ८ ॥


सद्वीपवारिनिधिसप्तकभूतधात्र्या
मध्येऽपि कर्मभुवि भारतनामखंडे ।
काले कलौ सुविमलान्वयलब्धजन्मा
सन्मध्यगेहकुलवौलिमणिर्द्विजोऽभूत् ॥ ९ ॥


वेदाद्रिसद्रजतपीठपुरेश्वराभ्यां
ग्रामो विभूषिततरः शिवरूप्यनामा ।
हेमाद्रिराजविभुराजदिलावृताभः
तस्याभवद्गुरुगुणः खलु मूलभूमिः ॥ १० ॥


रामाधिवेशितहरिस्वसृवौलिमाला-
राजद्विमानगिरिशोभितमध्युवास ।
क्षेत्रं स पाजकपदं त्रिकुलैककेतुः
कं यद्दधाति सततं खलु विश्वपाजात् ॥ ११ ॥


अर्थं कमप्यनवमं पुरुषार्थहेतुं
पुंसां प्रदातुमुचितामुचितस्वरूपाम् ।
कन्यां सुवर्णलसितामिव वेदविद्यां
जग्राह विप्रवृषभप्रतिपादितां सः ॥ १२ ॥


रेमेऽच्छयोपनिषदेव महाविवेको
भक्त्येव शुद्धकरणः परमश्रिताऽलम् ।
मिथ्याभिमानरहितः परयेव मुक्त्या
स्वानंदसंततिकृता स तया द्विजेंद्रः ॥ १३ ॥


तस्य प्रभोश्चरणयोः कुलदेवताया
भक्तिं बबंध निजधर्मरतः स धीरः ।
विज्ञातभारतपुराणमहारहस्यं
यं भट्ट इत्यभिवदंति जना विनीतम् ॥ १४ ॥


गोविंदसुंदरकथासुधया स नृाणां
आनंदयन्न किल केवलमिंद्रियाणि ।
किंतु प्रभो रजतपीठपुरे पदाब्जं
श्रीवल्लभस्य भजतामपि दैवतानाम् ॥ १५ ॥


इत्थं हरेर्गुणकथासुधया सुतृप्तो
नैर्गुण्यवादिषु जनेष्वपि साग्रहेषु ।
तत्त्वे स कालचलधीरतिसंशयालुः
धीमान् धिया श्रवणशोधितया प्रदध्यौ ॥ १६ ॥


त्राता य एव नरकात् स हि पुत्रनामा
मुख्यावनं न सुलभं पुरुषादपूर्णात् ।
तस्मात् समस्तविदपत्‍यमवद्यहीनं
विद्याकराकृति लभेमहि कैरुपायैः ॥ १७ ॥


पूर्वेऽपि कर्दमपराशरपांडुमुख्या
यत्सेवया गुणगणाढ्यमपत्यमापुः ।
तं पूर्णसद्गुणतनुं करुणामृताब्धिं
नारायणं कुलपतिं शरणं व्रजेम ॥ १८ ॥


इत्थं विचिंत्य स विचिंत्यमनन्यबंधुः
प्रेष्ठप्रदं रजतपीठपुराधिवासम् ।
भक्त्या भवाब्धिभयभंगदया शुभात्मा
भेजे भुजंगशयनं द्विषडब्दकालम् ॥ १९ ॥


पत्न्या समं भगवतः स भजन् पदाब्जं
भोगान् लघूनपि पुनर्लघयांचकार ।
दांतं स्वयं च हृदयं दमयांचकार
स्वच्छं च देहमधिकं विमलीचकार ॥ २० ॥


तीव्रैः पयोव्रतमुखैर्विविधैर्व्रताग्रैः
जायापती गुणगणार्णवपुत्रकामौ ।
संपूर्णपूरुषमतोषयतां नितांतं
देवेरिताविव पुराऽदितिकश्यपौ तौ ॥ २१ ॥


नाथस्य भूरिकरुणासुधयाऽभिषिक्तौ
श्रीश्रीधरप्रततिसारशरीरयष्टी ।
भूरिव्रतप्रभवदिव्यसुकांतिमंतौ
तौ देहशुद्धिमतिमात्रमथालभेताम् ॥ २२ ॥


कांतादृतौ समुचितेऽथ बभार गर्भं
सा भूसुरेंद्रदुहिता जगतां सुखाय ।
अच्छांबरेव रजनी परिपूरिताशा
भाविन्यपास्ततमसं विधुमाद्यपक्षात् ॥ २३ ॥


तं पूर्वपक्षसितबिंबमिव प्रवृद्धं
यावद् द्विजेंद्रवनिता सुषुवेऽत्र तावत् ।
अंशेन वायुरवतीर्य स रूप्यपीठे
विष्णुं प्रणम्य भवनं प्रययौ तदीयम् ॥ २४ ॥


संपूर्णलक्षणचणं नवराजमान-
द्वारांतरं परमसुंदरमंदिरं तत् ।
राजेव सत्पुरवरं भुवनाधिराजो
निष्कासयन् परमसौ भगवान् विवेश ॥ २५ ॥


संतुष्यतां सकलसन्निकरैरसद्भिः
खिद्येत वायुरयमाविरभूत् पृथिव्याम् ।
आख्यानितीव सुरदुंदुभिमंद्रनादः
प्राश्रावि कौतुकवशैरिह मानवैश्च ॥ २६ ॥


नाथं निषेव्य भवनानतिदूरमाप्तः
प्राज्ञो महप्रकृतदुंदुभिनादपूर्वात् ।
पुत्रोद्भवश्रवणतो महदाप्य सौख्यं
ज्ञानं परोक्षपदमप्‍यमतेष्टहेतुम् ॥ २७ ॥


आविश्य वेश्म निजनंदनमिंदुवक्त्रं
भूयोऽभिनंद्य स मुकुंददयां प्रवंद्य ।
जातस्य तस्य गुणजातवहस्य जात-
कर्मादिकर्मनिवहं विदधे सुकर्मा ॥ २८ ॥


ज्ञानार्थमेव यदभूदसुदेव एष
यद्वासुदेवपदभक्तिरतः सदाऽसौ ।
तद्वासुदेवपदमन्ववदन् सुरेंद्राः
तातेन यन्निगदितं सुतनामकर्त्‍रा ॥ २९ ॥


पातुं पयांसि शिशवे किल गोप्रदोऽस्मै
पूर्वालयः स्वसुतसूनुतया प्रजातः ।
निर्वाणहेतुमलभिष्ट परात्मविद्यां
दानं ध्रुवं फलति पात्रगुणानुकूल्‍यात् ॥ ३० ॥


अत्रस्तमेव सततं परिुल्लचक्षुः
कांत्या विडंबितनवेंदु जगत्यनर्घम् ।
तत् पुत्ररत्नमुपगृह्य कदाचिदाप्तः
स्वस्वामिने बुध उपायनमार्पयत् सः ॥ ३१ ॥


नत्वा हरिं रजतपीठपुराधिवासं
बालस्य संपदमनापदमर्थयित्‍वा ।
साकं सुतेन परिवारजनान्‍वितोऽसौ
प्रायान्निशीथसमये निजमेव धाम ॥ ३२ ॥


दोषेयुषां सममनेन वनेऽतिभीमे
तत्क्रीडितग्रह इहैकतमं तुतोद ।
उद्वांतरक्‍तमवलोक्य तमभ्यधायि
केनाप्यहो न शिशुतुत् कथमेष इत्थम् ॥ ३३ ॥


आविश्य पूरुषमुवाच महाग्रहोऽसौ
अस्मद्विहारसमयोपगतान् समस्तान् ।
यच्छक्तिगुप्तिरहितानलमस्मि हंतुं
लोकेश्वरः स बत बालतमः किलेति ॥ ३४ ॥


स्तन्येन बालमनुतोष्य मुहुः स्वधाम्नो
माता कदाचन ययौ विरहासहाऽपि ।
विश्वस्य विश्वपरिपालकपालनाय
कन्यां निजामनुगुणां किल भीरुरेषा ॥ ३५ ॥


सा बालकं प्ररुदितं परिसांत्वयंती
मुग्धाक्षरेण वचसाऽनुनिनाय मुग्धा ।
मा ताततात सुमुखेति पुनः प्ररोदीः
माता तनोति रुचितं त्वरितं तवेति ॥ ३६ ॥


रोदे क्रियासमभिहारत एव वृत्तेः
पोतस्य मातरि चिरादपि नाऽऽगतायाम् ।
जग्राह बालमथ चैक्षत मातृमार्गं
साऽपि क्रियासमभिहारत एव बाला ॥ ३७ ॥


कर्तव्यमौढ्यमभिपद्य निरूप्य सा तं
प्राभोजयत् खलु कुलित्थकुलं प्रपक्वम् ।
शीतं पयोऽपि सततं परिपाययंती
यस्योष्णरोगमतिवेलमशंकतांबा ॥ ३८ ॥


नूनं पिपासुरतिरोदिति हंत बालो
धिङ् मां दयाविरहितां परकृत्यसक्ताम् ।
इत्याकुला गृहमुपेत्य तदा प्रसन्नं
पूर्णोदरं सुतमवैक्षत विप्रपत्नी ॥ ३९ ॥


पृष्ट्वाऽवगम्य सकलं च ततः प्रवृत्तं
यूनां च दुःसहमिदं शिशुनोपभुक्‍तम् ।
इत्थं विचिंत्य तनयां बहु भर्त्सयंत्या
भीतं तयोत कुपितं मनसाऽनुतप्‍तम् ॥ ४० ॥


आरोग्यशालिनि तदाऽपि पुरेव पुत्रे
विस्मेरतामुपजगाम जनन्यमुष्य ।
यस्य त्रिलोकजननी जननी विषेऽपि
पीते न विस्मयमवाप समस्तशक्तेः ॥ ४१ ॥


स्तन्यं मुहुः किल ददौ जननी गृहीत्वा
क्षेमाय तं किल दधज्जनको जजाप ।
अन्यो जनोऽपि किल लालयति स्म किंतु
सर्वोऽपि तन्मुखसुहासरसायनोत्कः ॥ ४२ ॥


देवादिसद्भिरनुपालितयाऽऽदरेण
देव्यात्मनेव विलसत्पदया नितांतम् ।
अव्यक्तया प्रथमतो वदनेऽस्य वाण्या
शालीनयेव भुवनार्चितया विजह्रे ॥ ४३ ॥


पाग्रिंखणं स्वयमथ स्थितमेष चक्रे
पश्चाद्गतिं परिचयेन किल क्रमेण ।
विश्वस्य चेष्टितमहो यदनुग्रहेण
सर्वं तदस्य पवनस्य विडंबनं हि ॥ ४४ ॥


पुच्छांतमच्छमवलंब्य कदाचिदेषः
प्रातर्व्रजाद्‍व्रजत एव निजर्षभस्य ।
प्रायात् प्रियस्य सहसा स्वजनैरदृष्टो
नानावनेषु चरतश्चरतस्तृणानि ॥ ४५ ॥


उत्तुंगशृंगलसितस्य महिष्ठमूर्तेः
पादावृतावनितलस्य सुरंध्रकस्य ।
आश्रित्य तस्य शुशुभेऽवयवैकदेशं
बालो दिवाकर इवोदयपर्वतस्य ॥ ४६ ॥


लीलां करोति नु गृहांतरगो नु बालः
कूपांतरे नु पतितः प्रकृतिस्वतंत्रः ।
इत्थं विचिंत्य स मुहुः स्वजनो विमृग्य
हंतानवेक्ष्य तनयं हृदि तापमाप ॥ ४७ ॥


बालस्य बालपरिलंबनगोचरं तत्
व्यश्वस्यतापि वचनं वनगोचरोक्तम् ।
यत् सायमैक्षत जनः शिशुमाव्रजंतम्
एकाब्दकं वृषभबालकृतावलंबम् ॥ ४८ ॥


चिंतामणींद्रमिव चिंतितदं दरिद्रो
विज्ञानमार्गमिव विष्णुपरं मुमुक्षुः ।
नष्टं च नंदनमिति स्वजनोऽस्य लब्ध्वा
नाथस्य तस्य तमनुग्रहमेव मेने ॥ ४९ ॥


लीलावसानसमये सहसा कदाचित्
आर्योऽमुनाऽभ्यवहृतिं प्रति चोद्यमानः ।
रोद्धैष नोऽस्ति धनिको वृषविक्रयीति
प्रोवाच नंदनमुखेंदुमवेक्ष्य मंदम् ॥ ५० ॥


लीलाकरेण स करेण सुकोमलेन
बीजांतराणि किल कानिचिदाशु तस्मै ।
स्मित्वाऽर्भकोऽभिमतनिष्कपदे यदाऽदात्
आदत्त तानि धनिको बहुमानपूर्वम् ॥ ५१ ॥


लब्धं सुतादिति वदन् द्विजपुंगवेन
कालांतरे निजधने प्रतिदित्सितेऽपि ।
साक्षादमानवनवाकृतितः स लेभे
बीजच्छलेन पुरुषार्थमहो विशिष्टम् ॥ ५२ ॥


वासुदेवमिह वासुदेवता-
सत्कलामभिननंद तं जनः ।
वासुदेवमिति वासुदेवसन्-
नामकं विविधलीलमर्भकम् ॥ ५३ ॥


इति विहरति मह्यां विष्णुदासेऽपि गूढे
समजनि सुजनानां चित्तमानंदपूर्णम् ।
उदयति घनमालालीनभानौ च भानौ
ननु जननयनाब्जैर्लभ्यतेऽलं विकासः ॥ ५४ ॥


॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपंडिताचार्यसुत-
श्रीनारायणपंडिताचार्यविरचिते
श्रीमत्सुमध्वविजये महाकाव्ये
आनंदांके द्वितीयः सर्गः ॥