कांताय कल्याणगुणैकधाम्ने
नवद्युनाथप्रतिमप्रभाय ।
नारायणायाखिलकारणाय
श्रीप्राणनाथाय नमस्करोमि ॥1॥


अनाकुलं गोकुलमुल्ललास
यत्पालितं नित्यमनाविलात्म ।
तस्मै नमो नीरदनीलभासे
कृष्णाय कृष्णारमणप्रियाय ॥2॥


अपि त्रिलोक्या बहिरुल्लसंती
तमो हरंती मुहुरांतरं च ।
दिश्शाद्दशं नो विशदां जयंती
मध्वस्य कीर्तिर्दिननाथदीप्तिम् ॥3॥


तमोनुदाऽऽनंदमवाप लोकः
तत्त्वप्रदीपाकृतिगोगणेन ।
यदास्यशीतांशुभुवा गुरूंस्तान्
त्रिविक्रमार्यान् प्रणमामि वर्यान् ॥4॥


मुकुंदभक्त्यै गुरुभक्तिजायै
सतां प्रसत्त्यैच निरंतरायै ।
गरीयसीं विश्वगुरोर्विशुद्धां
वक्ष्यामि वायोरवतारलीलाम् ॥5॥


तां मंत्रवर्णैरनुवर्णनीयां
शर्वेंद्रपूर्वैरपि वक्तुकामे ।
संक्षिप्नुवाक्ये मयि मंदबुद्धौ
संतो गुणाढ्याः करुणां क्रियासुः ॥6॥


उच्चावचा येन समस्तचेष्टाः
किं तत्र चित्रं चरितं निवेद्यम् ।
किंतूत्तमश्लोकशिखामणीनां
मनोविशुद्ध्यै चरितानुवादः ॥7॥


मालाकृतस्तच्चरिताख्यरत्नैः
असूक्ष्मदृष्टेः सकुतूहलस्य ।
पूर्वापरीकारमथापरं वा
क्षाम्यंतु मे हंत मुहुर्महांतः ॥8॥


श्रीवल्लभाज्ञां ससुरेंद्रयाञ्चां
संभाव्य संभाव्यतमां त्रिलोक्याम् ।
प्राणेश्वरः प्राणिगणप्रणेता
गुरुस्सतां केसरिणो गृहेऽभूत् ॥9॥


येये गुणा नाम जगत्प्रसिद्धाः
यं तेषुतेषु स्म निदर्शयंति ।
साक्षान्महाभागवतप्रबर्हं
श्रीमंतमेनं हनुमंतमाहुः ॥10॥


कर्माणि कुर्वन् परमाद्भुतानि
सभासु दैवीषु सभाजितानि ।
सुग्रीवमित्रं स जगत्पवित्रं
रमापतिं रामतनुं ददर्श ॥11॥


पादारविंदप्रणतो हरींद्रः
तदा महाभक्तिभराभिनुन्नः ।
अग्राहि पद्मोदरसुंदराभ्यां
दोर्भ्यां पुराणेन स पूरुषेण ॥12॥


अदार्यसालावलिदारणेन
व्यापादितेंद्रप्रभवेन तेन ।
प्राद्योतनिप्रीतिकृता निकामं
मधुद्विषा संदिदिशे स वीरः ॥13॥


कर्णांतमानीय गुणग्रहीत्रा
रामेण मुक्तो रणकोविदेन ।
स्फुरन्नसौ वैरिभयंकरोऽभूत्
सत्पक्षपाती प्रदरो यथाऽग्र्यः ॥14॥


गोभिः समानंदितरूपसीतः
स्ववह्निनिर्दग्धपलाशिराशिः ।
अहो हनूमन्नववारिदोऽसौ
तीर्णांबुधिर्विष्णुपदे ननाम ॥15॥


अपक्षपाती पुरुषस्त्रिलोक्यां
अभोगभोक्ता पतगाधिराजम् ।
विश्वंभरं बिभ्रदसौ जिगाय
त्वरापराक्रांतिषु चित्रमेतत् ॥16॥


निबध्य सेतुं रघुवंशकेतु-
भ्रूभंगसंभ्रांतपयोधिमध्ये ।
मुष्टिप्रहारं दशकाय सीता-
संतर्जनाग्र्योत्तरमेषकोऽदात् ॥17॥


जाज्वल्यमानोज्ज्वलराघवाग्नौ
चक्रे स सुग्रीवसुयायजूके ।
आध्वर्यवं युद्धमखे प्रतिप्र-
स्थात्रा सुमित्रातनयेन साकम् ॥18॥


रामार्चने यो नयतः प्रसूनं
द्वाभ्यां कराभ्यामभवत्प्रयत्नः ।
एकेन दोष्णा नयतो गिरींद्रं
संजीवनाद्याश्रयमस्य नाभूत् ॥19॥


स दारितारिं परमं पुमांसं
समन्वयासीन्नरदेवपुत्र्या ।
वह्निप्रवेशाधिगतात्मशुद्ध्या
विराजितं कांचनमालयेव ॥20॥


श्यामं स्मितास्यं पृथुदीर्घहस्तं
सरोजनेत्रं गजराजयात्रम् ।
वपुर्जगन्मंगलमेष दृग्भ्यां
चिरादयोध्याधिपतेः सिषेवे ॥21॥


राज्याभिषेकेऽवसितेऽत्र सीता
प्रेष्ठाय नस्तां भजतां दिशेति ।
रामस्य वाण्या मणिमंजुमाला-
व्याजेन दीर्घां करुणां बबंध ॥22॥


हृदोरुसौहार्दभृताऽधिमौलि-
न्यस्तेन हस्तेन दयार्द्रदृष्ट्या ।
सेवाप्रसन्नोऽमृतकल्पवाचा
दिदेश देवः सहभोगमस्मै ॥23॥


प्रेष्ठो न रामस्य बभूव तस्मात्
न रामराज्येऽसुलभं च किंचित् ।
तत्पादसेवारतिरेष नैच्छत्
तथाऽपि भोगान् ननु सा विरक्तिः ॥24॥


नमोनमो नाथ नमोनमस्ते
नमोनमो राम नमोनमस्ते ।
पुनःपुनस्ते चरणारविंदं
namAmi nAtheti naman sa reme ||25||


किं वर्णयामः परमं प्रसादं
सीतापतेस्तत्र हरिप्रबर्हे ।
मुंचन्महीं नित्यनिषेवणार्थं
स्वात्मानमेवैष ददौ यदस्मै ॥26॥


स्वानंदहेतौ भजतां जनानां
मग्नः सदा रामकथासुधायाम् ।
असाविदानीं च निषेवमाणो
रामं पतिं किंपुरुषे किलाऽस्ते ॥27॥


तस्यैव वायोरवतारमेनं
संतो द्वितीयं प्रवदंति भीमम् ।
स्पृष्टैव यं प्रीतिमताऽनिलेन
नरेंद्रकांता सुषुवेऽत्र कुंती ॥28॥


इंद्रायुधं हींद्रकराभिनुन्नं
चिच्छेद पक्षान् क्षितिधारिणां प्राक् ।
बिभेद भूभृद्वपुरंगसंगात्
चित्रं स पन्नो जननीकराग्रात् ॥29॥


पुरे कुमारानलसान् विहारान्
निरीक्ष्य सर्वानपि मंदलीलः ।
कैशोरलीलां हतसिंहसंघां
वने प्रवृत्तां स्मरति स्म सूत्कः ॥30॥


भुक्तं च जीर्णं परिपंथिदत्तं
विषं विषण्णो विषभृद्गणोऽतः ।
प्रमाणकोटेः स हि हेलयाऽगात्
नेदं जगज्जीवनदेऽत्र चित्रम् ॥31॥


दग्ध्वा पुरं योगबलात्स निर्यन्
धर्मानिव स्वान् सहजान् दधानः ।
अदारिभावेन जगत्सु पूज्यो
योगीव नारायणमाससाद ॥32॥


समर्प्य कृत्यानि कृती कृतानि
व्यासाय भूम्ने सुकृतानि तावत् ।
करिष्यमाणानि च तस्य पूजां
संकल्पयामास स शुद्धबुद्धिः ॥33॥


विष्णोः पदश्रिद्बकसन्निरासी
क्षिप्तान्यपक्षिप्रकरः सुपक्षः ।
ससोदरोऽथादित राजहंसः
स राजहंसीमिव राजकन्याम् ॥34॥


इंदीवरश्रीजयिसुंदराभं
स्मेराननेंदुं दयितं मुकुंदम् ।
स्वमातुलेयं कमलायताक्षं
समभ्यनंदत् सुचिराय भीमः ॥35॥


महागदं चंडरणं पृथिव्यां
बार्हद्रथं मंक्षु निरस्य वीरः ।
राजानमत्युज्ज्वलराजसूयं
चकार गोविंदसुरेंद्रजाभ्याम् ॥36॥


दुःशासनेनाकुलितान् प्रियायाः
सूक्ष्मानरालानसितांश्च केशान् ।
जिघांसया वैरिजनस्य तीक्ष्णः
स कृष्णसर्पानिव संचिकाय ॥37॥


जाज्वल्यमानस्य वनेवनेऽलं
दिधक्षतः पार्थिवसार्थमुग्रम् ।
सत्त्वानि पुंसां भयदानि नाशं
वृकोदराग्नेर्गुरुतेजसाऽऽपुः ॥38॥


भोगाधिकाभोगवतोऽरुणाक्षान्
इतस्ततः संचलतो धरेंद्रे ।
बहून् द्विजिह्वान्मणिमत्पुरोगान्
असौ कटून् क्रोधवशान् जघान ॥39॥


अथैष वेषांतरभस्मलीनः
क्रमेण वायुप्रभवः सुतेजाः ।
रुद्धाखिलाशं मुखरं प्रचंडं
भस्मीचकाराखिलकीचकौघम् ॥40॥


स कृष्णवर्त्मा विजयेन युक्तो
मुहुर्महाहेतिधरोऽप्रधृष्यः ।
भीष्मद्विजाद्यैरतिभीषणाभं
विपक्षकक्षं क्षपयन् विरेजे ॥41॥


तरस्विनः प्रोच्चलितानधीरान्
निर्दग्धपक्षानतितीक्ष्णकोपान् ।
स धार्तराष्ट्रान् बहुहेतिलीलो
विनाश्य विश्वान् परया श्रियाऽभात् ॥42॥


कृष्णांघ्रिपंकेरुहभृंगराजः
कृष्णामुखांभोरुहहंसराजः ।
प्रजासरोजावलिरश्मिराजः
ससोदरोऽराजत वीरराजः ॥43॥


पौत्रे पवित्राह्वयजामिपौत्रे
धरां निधायासुरधीषु तापम् ।
कीर्तिं त्रिलोक्यां हृदये मुकुंदं
भेजे पदं स्वं सहजैः स भीमः ॥44॥


विष्णोः पदांतं भजताऽनिलेन
घोरप्रघातैरिति नाशितास्ते ।
रसोज्झिताश्चंचलवृत्तयोऽलं
शोभां न भेजुः सुरवैरिमेघाः ॥45॥


एतत्प्रतीपं किल कर्तुकामा
नष्टौजसः संकटमेवमाप्य ।
मुकुंदवैगुण्यकथां स्वयोग्यां
काले कलावाकलयंत तेऽलम् ॥46॥


यो भूरिवैरो मणिमान् मृतः प्राग्-
वाग्मी बुभूषुः परितोषितेशः ।
स saMkarAkhyoM.aghritaleShu जज्ञे
स्पृधाऽपरेऽप्यासुरिहासुरेंद्राः ॥47॥


सान्नाय्यमव्यक्तहृदाखुभुग्वा
श्वा वा पुरोडाशमसारकामः ।
मणिस्रजं वा प्लवगोऽव्यवस्थो
जग्राह वेदादिकमेष पापः ॥48॥


जनो नमेन्नापरथेति मत्वा
शठश्चतुर्थाश्रममेष भेजे ।
पद्माकरं वा कलुषीचिकीर्षुः
सुदुर्दमो दुष्टगजो विशुद्धम् ॥49॥


अवैदिकं माध्यमिकं निरस्तं
निरीक्ष्य तत्पक्षसुपक्षपाती ।
तमेव पक्षं प्रतिपादुकोऽसौ
न्यरूरुपन्मार्गमिहानुरूपम् ॥50॥


असत्पदेऽसन् सदसद्विविक्तं
मायाख्यया संवृतिमभ्यधत्त ।
ब्रह्माप्यखंडं बत शून्यसिद्ध्यै
प्रच्छन्नबौद्धोऽयमतः प्रसिद्धः ॥51॥


यद्ब्रह्मसूत्रोत्करभास्करं च
प्रकाशयंतं सकलं स्वगोभिः ।
अचूचुरद्वेदसमूहवाहं
ततो महातस्करमेनमाहुः ॥52॥


स्वसूत्रजातस्य विरुद्धभाषी
तद्भाष्यकारोऽहमिति ब्रुवन् यः ।
तं तत्क्षणाद्यो न दिधक्षति स्म
स व्यासरूपो भगवान् क्षमाब्धिः ॥53॥


निगमसन्मणिदीपगणोऽभवत्
तदुरुवाग्गणपंकनिगूढभाः ।
अविदुषामिति संकरताकरः
स किल संकर इत्यभिशुश्रुवे ॥54॥


विश्वं मिथ्या विभुरगुणवानात्मनां नास्ति भेदो
दैत्या इत्थं व्यदधत गिरां दिक्षु भूयः प्रसिद्धिम् ।
आनंदाद्यैर्गुरुगुणगणैः पूरितो वासुदेवो
मंदं मंदं मनसि च सतां हंत नूनं तिरोऽभूत् ॥55॥


|| इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपंडिताचार्यसुत-
श्रीनारायणपंडिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये
आनंदांके प्रथमः सर्गः ॥1॥