कांताय कल्याणगुणैकधाम्ने
नवद्युनाथप्रतिमप्रभाय ।
नारायणायाखिलकारणाय
श्रीप्राणनाथाय नमस्करोमि ॥१॥


अनाकुलं गोकुलमुल्ललास
यत्पालितं नित्यमनाविलात्म ।
तस्मै नमो नीरदनीलभासे
कृष्णाय कृष्णारमणप्रियाय ॥२॥


अपि त्रिलोक्या बहिरुल्लसंती
तमो हरंती मुहुरांतरं च ।
दिश्शाद्दशं नो विशदां जयंती
मध्वस्य कीर्तिर्दिननाथदीप्तिम् ॥३॥


तमोनुदाऽऽनंदमवाप लोकः
तत्त्वप्रदीपाकृतिगोगणेन ।
यदास्यशीतांशुभुवा गुरूंस्तान्
त्रिविक्रमार्यान् प्रणमामि वर्यान् ॥४॥


मुकुंदभक्त्यै गुरुभक्तिजायै
सतां प्रसत्त्यैच निरंतरायै ।
गरीयसीं विश्वगुरोर्विशुद्धां
वक्ष्यामि वायोरवतारलीलाम् ॥५॥


तां मंत्रवर्णैरनुवर्णनीयां
शर्वेंद्रपूर्वैरपि वक्तुकामे ।
संक्षिप्नुवाक्ये मयि मंदबुद्धौ
संतो गुणाढ्याः करुणां क्रियासुः ॥६॥


उच्चावचा येन समस्तचेष्टाः
किं तत्र चित्रं चरितं निवेद्यम् ।
किंतूत्तमश्लोकशिखामणीनां
मनोविशुद्ध्यै चरितानुवादः ॥७॥


मालाकृतस्तच्चरिताख्यरत्नैः
असूक्ष्मदृष्टेः सकुतूहलस्य ।
पूर्वापरीकारमथापरं वा
क्षाम्यंतु मे हंत मुहुर्महांतः ॥८॥


श्रीवल्लभाज्ञां ससुरेंद्रयाञ्चां
संभाव्य संभाव्यतमां त्रिलोक्याम् ।
प्राणेश्वरः प्राणिगणप्रणेता
गुरुस्सतां केसरिणो गृहेऽभूत् ॥९॥


येये गुणा नाम जगत्प्रसिद्धाः
यं तेषुतेषु स्म निदर्शयंति ।
साक्षान्महाभागवतप्रबर्हं
श्रीमंतमेनं हनुमंतमाहुः ॥१०॥


कर्माणि कुर्वन् परमाद्भुतानि
सभासु दैवीषु सभाजितानि ।
सुग्रीवमित्रं स जगत्पवित्रं
रमापतिं रामतनुं ददर्श ॥११॥


पादारविंदप्रणतो हरींद्रः
तदा महाभक्तिभराभिनुन्नः ।
अग्राहि पद्मोदरसुंदराभ्यां
दोर्भ्यां पुराणेन स पूरुषेण ॥१२॥


अदार्यसालावलिदारणेन
व्यापादितेंद्रप्रभवेन तेन ।
प्राद्योतनिप्रीतिकृता निकामं
मधुद्विषा संदिदिशे स वीरः ॥१३॥


कर्णांतमानीय गुणग्रहीत्रा
रामेण मुक्तो रणकोविदेन ।
स्फुरन्नसौ वैरिभयंकरोऽभूत्
सत्पक्षपाती प्रदरो यथाऽग्र्यः ॥१४॥


गोभिः समानंदितरूपसीतः
स्ववह्निनिर्दग्धपलाशिराशिः ।
अहो हनूमन्नववारिदोऽसौ
तीर्णांबुधिर्विष्णुपदे ननाम ॥१५॥


अपक्षपाती पुरुषस्त्रिलोक्यां
अभोगभोक्ता पतगाधिराजम् ।
विश्वंभरं बिभ्रदसौ जिगाय
त्वरापराक्रांतिषु चित्रमेतत् ॥१६॥


निबध्य सेतुं रघुवंशकेतु-
भ्रूभंगसंभ्रांतपयोधिमध्ये ।
मुष्टिप्रहारं दशकाय सीता-
संतर्जनाग्र्योत्तरमेषकोऽदात् ॥१७॥


जाज्वल्यमानोज्ज्वलराघवाग्नौ
चक्रे स सुग्रीवसुयायजूके ।
आध्वर्यवं युद्धमखे प्रतिप्र-
स्थात्रा सुमित्रातनयेन साकम् ॥१८॥


रामार्चने यो नयतः प्रसूनं
द्वाभ्यां कराभ्यामभवत्प्रयत्नः ।
एकेन दोष्णा नयतो गिरींद्रं
संजीवनाद्याश्रयमस्य नाभूत् ॥१९॥


स दारितारिं परमं पुमांसं
समन्वयासीन्नरदेवपुत्र्या ।
वह्निप्रवेशाधिगतात्मशुद्ध्या
विराजितं कांचनमालयेव ॥२०॥


श्यामं स्मितास्यं पृथुदीर्घहस्तं
सरोजनेत्रं गजराजयात्रम् ।
वपुर्जगन्मंगलमेष दृग्भ्यां
चिरादयोध्याधिपतेः सिषेवे ॥२१॥


राज्याभिषेकेऽवसितेऽत्र सीता
प्रेष्ठाय नस्तां भजतां दिशेति ।
रामस्य वाण्या मणिमंजुमाला-
व्याजेन दीर्घां करुणां बबंध ॥२२॥


हृदोरुसौहार्दभृताऽधिमौलि-
न्यस्तेन हस्तेन दयार्द्रदृष्ट्या ।
सेवाप्रसन्नोऽमृतकल्पवाचा
दिदेश देवः सहभोगमस्मै ॥२३॥


प्रेष्ठो न रामस्य बभूव तस्मात्
न रामराज्येऽसुलभं च किंचित् ।
तत्पादसेवारतिरेष नैच्छत्
तथाऽपि भोगान् ननु सा विरक्तिः ॥२४॥


नमोनमो नाथ नमोनमस्ते
नमोनमो राम नमोनमस्ते ।
पुनःपुनस्ते चरणारविंदं
नमामि नाथेति नमन् स रेमे ॥२५॥


किं वर्णयामः परमं प्रसादं
सीतापतेस्तत्र हरिप्रबर्हे ।
मुंचन्महीं नित्यनिषेवणार्थं
स्वात्मानमेवैष ददौ यदस्मै ॥२६॥


स्वानंदहेतौ भजतां जनानां
मग्नः सदा रामकथासुधायाम् ।
असाविदानीं च निषेवमाणो
रामं पतिं किंपुरुषे किलाऽस्ते ॥२७॥


तस्यैव वायोरवतारमेनं
संतो द्वितीयं प्रवदंति भीमम् ।
स्पृष्टैव यं प्रीतिमताऽनिलेन
नरेंद्रकांता सुषुवेऽत्र कुंती ॥२८॥


इंद्रायुधं हींद्रकराभिनुन्नं
चिच्छेद पक्षान् क्षितिधारिणां प्राक् ।
बिभेद भूभृद्वपुरंगसंगात्
चित्रं स पन्नो जननीकराग्रात् ॥२९॥


पुरे कुमारानलसान् विहारान्
निरीक्ष्य सर्वानपि मंदलीलः ।
कैशोरलीलां हतसिंहसंघां
वने प्रवृत्तां स्मरति स्म सूत्कः ॥३०॥


भुक्तं च जीर्णं परिपंथिदत्तं
विषं विषण्णो विषभृद्गणोऽतः ।
प्रमाणकोटेः स हि हेलयाऽगात्
नेदं जगज्जीवनदेऽत्र चित्रम् ॥३१॥


दग्ध्वा पुरं योगबलात्स निर्यन्
धर्मानिव स्वान् सहजान् दधानः ।
अदारिभावेन जगत्सु पूज्यो
योगीव नारायणमाससाद ॥३२॥


समर्प्य कृत्यानि कृती कृतानि
व्यासाय भूम्ने सुकृतानि तावत् ।
करिष्यमाणानि च तस्य पूजां
संकल्पयामास स शुद्धबुद्धिः ॥३३॥


विष्णोः पदश्रिद्बकसन्निरासी
क्षिप्तान्यपक्षिप्रकरः सुपक्षः ।
ससोदरोऽथादित राजहंसः
स राजहंसीमिव राजकन्याम् ॥३४॥


इंदीवरश्रीजयिसुंदराभं
स्मेराननेंदुं दयितं मुकुंदम् ।
स्वमातुलेयं कमलायताक्षं
समभ्यनंदत् सुचिराय भीमः ॥३५॥


महागदं चंडरणं पृथिव्यां
बार्हद्रथं मंक्षु निरस्य वीरः ।
राजानमत्युज्ज्वलराजसूयं
चकार गोविंदसुरेंद्रजाभ्याम् ॥३६॥


दुःशासनेनाकुलितान् प्रियायाः
सूक्ष्मानरालानसितांश्च केशान् ।
जिघांसया वैरिजनस्य तीक्ष्णः
स कृष्णसर्पानिव संचिकाय ॥३७॥


जाज्वल्यमानस्य वनेवनेऽलं
दिधक्षतः पार्थिवसार्थमुग्रम् ।
सत्त्वानि पुंसां भयदानि नाशं
वृकोदराग्नेर्गुरुतेजसाऽऽपुः ॥३८॥


भोगाधिकाभोगवतोऽरुणाक्षान्
इतस्ततः संचलतो धरेंद्रे ।
बहून् द्विजिह्वान्मणिमत्पुरोगान्
असौ कटून् क्रोधवशान् जघान ॥३९॥


अथैष वेषांतरभस्मलीनः
क्रमेण वायुप्रभवः सुतेजाः ।
रुद्धाखिलाशं मुखरं प्रचंडं
भस्मीचकाराखिलकीचकौघम् ॥४०॥


स कृष्णवर्त्मा विजयेन युक्तो
मुहुर्महाहेतिधरोऽप्रधृष्यः ।
भीष्मद्विजाद्यैरतिभीषणाभं
विपक्षकक्षं क्षपयन् विरेजे ॥४१॥


तरस्विनः प्रोच्चलितानधीरान्
निर्दग्धपक्षानतितीक्ष्णकोपान् ।
स धार्तराष्ट्रान् बहुहेतिलीलो
विनाश्य विश्वान् परया श्रियाऽभात् ॥४२॥


कृष्णांघ्रिपंकेरुहभृंगराजः
कृष्णामुखांभोरुहहंसराजः ।
प्रजासरोजावलिरश्मिराजः
ससोदरोऽराजत वीरराजः ॥४३॥


पौत्रे पवित्राह्वयजामिपौत्रे
धरां निधायासुरधीषु तापम् ।
कीर्तिं त्रिलोक्यां हृदये मुकुंदं
भेजे पदं स्वं सहजैः स भीमः ॥४४॥


विष्णोः पदांतं भजताऽनिलेन
घोरप्रघातैरिति नाशितास्ते ।
रसोज्झिताश्चंचलवृत्तयोऽलं
शोभां न भेजुः सुरवैरिमेघाः ॥४५॥


एतत्प्रतीपं किल कर्तुकामा
नष्टौजसः संकटमेवमाप्य ।
मुकुंदवैगुण्यकथां स्वयोग्यां
काले कलावाकलयंत तेऽलम् ॥४६॥


यो भूरिवैरो मणिमान् मृतः प्राग्-
वाग्मी बुभूषुः परितोषितेशः ।
स संकराख्योंऽघ्रितलेषु जज्ञे
स्पृधाऽपरेऽप्यासुरिहासुरेंद्राः ॥४७॥


सान्नाय्यमव्यक्तहृदाखुभुग्वा
श्वा वा पुरोडाशमसारकामः ।
मणिस्रजं वा प्लवगोऽव्यवस्थो
जग्राह वेदादिकमेष पापः ॥४८॥


जनो नमेन्नापरथेति मत्वा
शठश्चतुर्थाश्रममेष भेजे ।
पद्माकरं वा कलुषीचिकीर्षुः
सुदुर्दमो दुष्टगजो विशुद्धम् ॥४९॥


अवैदिकं माध्यमिकं निरस्तं
निरीक्ष्य तत्पक्षसुपक्षपाती ।
तमेव पक्षं प्रतिपादुकोऽसौ
न्यरूरुपन्मार्गमिहानुरूपम् ॥५०॥


असत्पदेऽसन् सदसद्विविक्तं
मायाख्यया संवृतिमभ्यधत्त ।
ब्रह्माप्यखंडं बत शून्यसिद्ध्यै
प्रच्छन्नबौद्धोऽयमतः प्रसिद्धः ॥५१॥


यद्ब्रह्मसूत्रोत्करभास्करं च
प्रकाशयंतं सकलं स्वगोभिः ।
अचूचुरद्वेदसमूहवाहं
ततो महातस्करमेनमाहुः ॥५२॥


स्वसूत्रजातस्य विरुद्धभाषी
तद्भाष्यकारोऽहमिति ब्रुवन् यः ।
तं तत्क्षणाद्यो न दिधक्षति स्म
स व्यासरूपो भगवान् क्षमाब्धिः ॥५३॥


निगमसन्मणिदीपगणोऽभवत्
तदुरुवाग्गणपंकनिगूढभाः ।
अविदुषामिति संकरताकरः
स किल संकर इत्यभिशुश्रुवे ॥५४॥


विश्वं मिथ्या विभुरगुणवानात्मनां नास्ति भेदो
दैत्या इत्थं व्यदधत गिरां दिक्षु भूयः प्रसिद्धिम् ।
आनंदाद्यैर्गुरुगुणगणैः पूरितो वासुदेवो
मंदं मंदं मनसि च सतां हंत नूनं तिरोऽभूत् ॥५५॥


॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपंडिताचार्यसुत-
श्रीनारायणपंडिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये
आनंदांके प्रथमः सर्गः ॥१॥