श्रीशिवस्तुति: अथ श्रीशिवस्तुति: स्फुटं स्फटिकसप्रभं स्फुटितहाटकश्रीजटं शशांकदलशेखरं कपिलफुल्लनेत्रत्रयम् । तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिमत् कदा तु शितिकंठ ते वपुरवेक्षते वीक्षणम् ॥1॥ त्रिलोचन विलोचने लसति ते ललामायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् । स्वभक्तिलतया वशीकृतवती सतीयं सती स्वभक्तवशगो भवानपि वशी प्रसीद प्रभो ॥2॥ महेश महितोऽसि तत्पुरुष पूरुषाग्र्यो भवान् अघोर रिपुघोर तेऽनवम वामदेवांजलि: | नम: सपदिजात ते त्वमिति paMcharUpoM.achita: प्रपंचय च पंचवृन्मम मनस्तमस्ताडय ॥3॥ रसाघनरसानलानिलवियद्विवस्वद्विधु- प्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् । प्रशांतमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणपुंषि तेऽहमहमात्मनोऽहं भिदे ॥4॥ विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादय: | कथंचिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलांतरा: कथमुमेश तन्मन्महे ॥5॥ कठोरितकुठारया ललितशूलया बाहया रणड्ढमरया स्फुरद्धरिणया सखट्वांगया । चलाभिरचलाभिरप्यगणिताभिरुन्नृत्यत: चतुर्दश जगंति ते जय जयेत्ययुर्विस्मयम् ॥6॥ पुरत्रिपुररंधनं विविधदैत्यविध्वंसनं पराक्रमपरंपरा अपि परा न ते विस्मय: | अमर्षबलहर्षितक्षुभितवृत्तनेत्रत्रयो- ज्ज्वलज्वलन हेलया शलभितं हि लोकत्रयम् ॥7॥ सहस्रनयनो गुह: सहसहस्ररश्मिर्विधु: बृहस्पतिरुताप्पति: ससुरसिद्धविद्याधरा: | भवत्पदपरायणा: श्रियमिमामगु: प्रार्थिनां भवान् सुरतरुर्दृशं दिश शिवां शिवावल्लभ ॥8॥ तव प्रियतमादतिप्रियतमं सदैवांतरं पयस्युपहितं घृतं स्वयमिव श्रियो वल्लभम् । विभिद्य लघुबुद्धय: स्वपरपक्षलक्षायितं पठंति हि लुठंति ते शठहृद: शुचा शुंठिता: ॥9॥ निवासनिलयश्चिता तव शिरस्ततिर्मालिका कपालमपि ते करे त्वमशिवोऽस्यनंतर्धियाम् । तथाऽपि भवत: पदं शिव शिवेत्यदो जल्पतां अकिंचन न किंचन वृजिनमस्त्यभस्मीभवत् ॥10॥ त्वमेव किल कामधुक् सकलकाममापूरयन् अपि त्रिनयन: सदा वहसि चात्रिनेत्रोद्भवम् । विषं विषधरान् दधत् पिबसि तेन चानंदवान् विरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥11॥ नम: शिव शिवाशिवाशिव शिवार्ध कृंताशिवं नमो हर हराहराहरहरांतरीं मे दृशम् । नमो भव भवाभव प्रभव भूतये संपदां नमो मृड नमो नमो नम उमेश तुभ्यं नम: ॥12॥ सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ शिवस्य करुणांकुरात् प्रतिकृतात् सदा सोदिता । इति प्रथितमानसो व्यधित नाम नारायण: शिवस्तुतिमिमां शिवां लिकुचसूरिसूनु: सुधी: ॥13॥ ॥ इति श्री नारायणपंडिताचार्यविरचिता श्री शिवस्तुतिः ॥