अथ श्रीशिवस्तुति:


स्फुटं स्फटिकसप्रभं स्फुटितहाटकश्रीजटं
शशांकदलशेखरं कपिलफुल्लनेत्रत्रयम् ।
तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिमत्
कदा तु शितिकंठ ते वपुरवेक्षते वीक्षणम् ।।१।।


त्रिलोचन विलोचने लसति ते ललामायिते
स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् ।
स्वभक्तिलतया वशीकृतवती सतीयं सती
स्वभक्तवशगो भवानपि वशी प्रसीद प्रभो ।।२।।


महेश महितोऽसि तत्पुरुष पूरुषाग्र्यो भवान्
अघोर रिपुघोर तेऽनवम वामदेवांजलि: ।
नम: सपदिजात ते त्वमिति पंचरूपोंऽचित:
प्रपंचय च पंचवृन्मम मनस्तमस्ताडय ।।३।।


रसाघनरसानलानिलवियद्विवस्वद्विधु-
प्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् ।
प्रशांतमुत भीषणं भुवनमोहनं चेत्यहो
वपूंषि गुणपुंषि तेऽहमहमात्मनोऽहं भिदे ।।४।।


विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं
पदं निगमवेदिनो जगति वामदेवादय: ।
कथंचिदुपशिक्षिता भगवतैव संविद्रते
वयं तु विरलांतरा: कथमुमेश तन्मन्महे ।।५।।


कठोरितकुठारया ललितशूलया बाहया
रणड्ढमरया स्फुरद्धरिणया सखट्वांगया ।
चलाभिरचलाभिरप्यगणिताभिरुन्नृत्यत:
चतुर्दश जगंति ते जय जयेत्ययुर्विस्मयम् ।।६।।


पुरत्रिपुररंधनं विविधदैत्यविध्वंसनं
पराक्रमपरंपरा अपि परा न ते विस्मय: ।
अमर्षबलहर्षितक्षुभितवृत्तनेत्रत्रयो-
ज्ज्वलज्वलन हेलया शलभितं हि लोकत्रयम् ।।७।।


सहस्रनयनो गुह: सहसहस्ररश्मिर्विधु:
बृहस्पतिरुताप्पति: ससुरसिद्धविद्याधरा: ।
भवत्पदपरायणा: श्रियमिमामगु: प्रार्थिनां
भवान् सुरतरुर्दृशं दिश शिवां शिवावल्लभ ।।८।।


तव प्रियतमादतिप्रियतमं सदैवांतरं
पयस्युपहितं घृतं स्वयमिव श्रियो वल्लभम् ।
विभिद्य लघुबुद्धय: स्वपरपक्षलक्षायितं
पठंति हि लुठंति ते शठहृद: शुचा शुंठिता: ।।९।।


निवासनिलयश्चिता तव शिरस्ततिर्मालिका
कपालमपि ते करे त्वमशिवोऽस्यनंतर्धियाम् ।
तथाऽपि भवत: पदं शिव शिवेत्यदो जल्पतां
अकिंचन न किंचन वृजिनमस्त्यभस्मीभवत् ।।१०।।


त्वमेव किल कामधुक् सकलकाममापूरयन्
अपि त्रिनयन: सदा वहसि चात्रिनेत्रोद्भवम् ।
विषं विषधरान् दधत् पिबसि तेन चानंदवान्
विरुद्धचरितोचिता जगदधीश ते भिक्षुता ।।११।।


नम: शिव शिवाशिवाशिव शिवार्ध कृंताशिवं
नमो हर हराहराहरहरांतरीं मे दृशम् ।
नमो भव भवाभव प्रभव भूतये संपदां
नमो मृड नमो नमो नम उमेश तुभ्यं नम: ।।१२।।


सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ
शिवस्य करुणांकुरात् प्रतिकृतात् सदा सोदिता ।
इति प्रथितमानसो व्यधित नाम नारायण:
शिवस्तुतिमिमां शिवां लिकुचसूरिसूनु: सुधी: ।।१३।।


॥ इति श्री नारायणपंडिताचार्यविरचिता श्री शिवस्तुतिः ॥