अथ श्रीसत्यबोधस्तोत्रम्


श्रीसत्यबोधो निजकामधेनुर्मायातम:खंडनचंडभानु: ।
दुरंतपापप्रदहे कृशानुर्देयान्ममेष्टं गुरुराजसूनु: ।।१।।


श्रीसत्यबोधेतिपदाभिधान: सदा विशुद्धात्मधिया समान: ।
समस्तविद्वन्निचयप्रधानो देयान्ममेष्टं विबुधान् दधान: ।।२।।


रमाधिनाथार्हणवाणिजानि: स्वभक्तसंप्रापितदु:खहानि: ।
लसत्सरोजारुणनेत्रपाणिर्देयान्ममेष्टं शुभदैकवाणि: ।।३।।


भक्तेषु विन्यस्तकृपाकटाक्षो दुर्वादिविद्रावणदक्षदीक्ष: ।
समीहितार्थार्पणकल्पवृक्षो देयान्ममेष्टं कृतसर्वरक्ष: ।।४।।


श्रीमध्वदुग्धाब्धिविवर्धचंद्र: समस्तकल्याणगुणैकसांद्र: ।
निरंतराराधितरामचंद्रो देयान्ममेष्टं सुधियां महेंद्र: ।।५।।


निरंतरं यस्तु पठेदिमां शुभां श्रीश्रीनिवासार्पितपंचपद्यीम् ।
तस्य प्रसीदेत् गुरुराजहृद्ग: सीतासमेतो नितरां रघूत्तम: ।।६।।


।। इति श्री श्रीनिवासाचार्य कृतं श्री सत्यबोधस्तोत्रम् ।।