sarasvati stotram atha sarasvati stotram bṛhaspatiruvāca sarasvatīṁ namasyāmi cetanānāṁ hṛdi sthitām | kaṁṭhasthāṁ padmayonĕstu himākarapriyāṁ sadā ||1|| matidāṁ varadāṁ śuddhāṁ vīṇāhastavarapradām | aiṁ aiṁ maṁtrapriyāṁ hniṁ hrāṁ kumatidhvaṁsakāriṇīm ||2|| suprakāśāṁ nirālaṁbāṁ ajñānatimirāpahām | śuklāṁ mokṣapradāṁ ramyāṁ śubhāṁgīṁ śobhanapradām ||3|| padmasaṁsthāṁ kuṁḍalinīṁ śuklavarṇāṁ manoramām | ādityamaṁḍale līnāṁ praṇamāmi haripriyām ||4|| iti mā saṁstutānena vāgīśena mahātmanā | ātmānaṁ darśayāmāsa śaradiṁdusamaprabhām ||5|| sarasvatyuvāca varaṁ vṛṇīśva bhadraṁ te yaste manasi vartate | bṛhaspatiruvāca varadā yadi me devi samyak jñānaṁ prayaccha me ||6|| sarasvatyuvāca idaṁ te nirmalaṁ jñānaṁ ajñānatimirāpaham | stotreṇānena māṁ stauti samyagvedavidāṁ vara ||7|| labhyate paramaṁ jñānaṁ mama tulyaparākramam | trisaṁdhyaṁ yaḥ paṭhennityaṁ yastvidaṁ japate sadā || teṣāṁ kaṁṭhe sadā vāsaṁ kariṣyāmi na saṁśayaḥ ||8|| || iti padmapurāṇe bṛhaspatiproktaṁ sarasvatistotraṁ ||