atha sarasvati stotram
bṛhaspatiruvāca
sarasvatīṁ namasyāmi cetanānāṁ hṛdi sthitām |


kaṁṭhasthāṁ padmayonĕstu himākarapriyāṁ sadā ||1||


matidāṁ varadāṁ śuddhāṁ vīṇāhastavarapradām |


aiṁ aiṁ maṁtrapriyāṁ hniṁ hrāṁ kumatidhvaṁsakāriṇīm ||2||


suprakāśāṁ nirālaṁbāṁ ajñānatimirāpahām |


śuklāṁ mokṣapradāṁ ramyāṁ śubhāṁgīṁ śobhanapradām ||3||


padmasaṁsthāṁ kuṁḍalinīṁ śuklavarṇāṁ manoramām |


ādityamaṁḍale līnāṁ praṇamāmi haripriyām ||4||


iti mā saṁstutānena vāgīśena mahātmanā |


ātmānaṁ darśayāmāsa śaradiṁdusamaprabhām ||5||


sarasvatyuvāca
varaṁ vṛṇīśva bhadraṁ te yaste manasi vartate |


bṛhaspatiruvāca
varadā yadi me devi samyak jñānaṁ prayaccha me ||6||


sarasvatyuvāca
idaṁ te nirmalaṁ jñānaṁ ajñānatimirāpaham |


stotreṇānena māṁ stauti samyagvedavidāṁ vara ||7||


labhyate paramaṁ jñānaṁ mama tulyaparākramam |


trisaṁdhyaṁ yaḥ paṭhennityaṁ yastvidaṁ japate sadā ||


teṣāṁ kaṁṭhe sadā vāsaṁ kariṣyāmi na saṁśayaḥ ||8||


|| iti padmapurāṇe bṛhaspatiproktaṁ sarasvatistotraṁ ||