saṃkasṭanāśana viṣṇustotram atha saṃkasṭanāśana viṣṇustotram punardaityaṃ samāyātaṃ dṛṣṭvā devāḥ savāsavāḥ | bhayaprakaṃpitāḥ sarve viṣṇuṃ stotuṃ pracakramuḥ ||1|| namo matsyakūrmādinānāsvarūpaiḥ sadā bhaktakāryodyatāyārtihaṃtre | vidhātrādisargasthitidhvaṃsakartre gadāpadmaśaṃkhārihastāya testu ||2|| ramāvallabhāyāsurāṇāṃ nihaṃtre bhujaṃgāriyānāya pītāṃbarāya | makhādikriyāpākakartre vikartre śaraṇyāya tasmai natāḥ smo natāḥ smaḥ ||2|| namo daityasaṃtāpitāmartyaduḥkhā- caladhvaṃsadaṃbholaye viṣṇave te | bhujaṃgeśatalpāya ramyārkacaṃdra dvinetrāya tasmai natāḥ smo natāḥ smaḥ ||3|| saṃkaṣṭanāśanaṃ nāma stotrametat paṭhannaraḥ kadācit saṃkaṭairnaiva pīḍyate kṛpayā hareḥ ||4|| || iti śrīpadmapurāṇe saṃkaṣṭanāśanaviṣṇustotram ||