atha saṃkasṭanāśana viṣṇustotram
punardaityaṃ samāyātaṃ dṛṣṭvā devāḥ savāsavāḥ |
bhayaprakaṃpitāḥ sarve viṣṇuṃ stotuṃ pracakramuḥ ||1||


namo matsyakūrmādinānāsvarūpaiḥ
sadā bhaktakāryodyatāyārtihaṃtre |
vidhātrādisargasthitidhvaṃsakartre
gadāpadmaśaṃkhārihastāya testu ||2||


ramāvallabhāyāsurāṇāṃ nihaṃtre
bhujaṃgāriyānāya pītāṃbarāya |
makhādikriyāpākakartre vikartre
śaraṇyāya tasmai natāḥ smo natāḥ smaḥ ||2||


namo daityasaṃtāpitāmartyaduḥkhā-
caladhvaṃsadaṃbholaye viṣṇave te |
bhujaṃgeśatalpāya ramyārkacaṃdra
dvinetrāya tasmai natāḥ smo natāḥ smaḥ ||3||


saṃkaṣṭanāśanaṃ nāma stotrametat paṭhannaraḥ
kadācit saṃkaṭairnaiva pīḍyate kṛpayā hareḥ ||4||


|| iti śrīpadmapurāṇe saṃkaṣṭanāśanaviṣṇustotram ||