ṛṇamocanastotram atha ṛṇamocanastotram devatākāryasiddhyarthaṁ sabhāstaṁbhasamudbhavam | śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||1|| lakṣmyā'liṁgitavāmāṁgaṁ bhaktānāṁ varadāyakam | śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||2|| āṁtramālādharaṁ śaṁkhacakrābjāyudhadhāriṇam | śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||3|| smaraṇāt sarvapāpaghnaṁ kadrūjaviṣanāśanam | śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||4|| siṁhanādena mahatā digdaṁtibhayanāśanam | śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||5|| prahlādavaradaṁ śrīśaṁ daityeśvaravidāraṇam | śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||6|| krūragṛhaiḥ pīḍitānāṁ bhaktānāmabhayapradam | śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||7|| vedavedāṁta yajñeśaṁ brahmarudrādivaṁditam | śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||8|| ya idaṁ paṭhate nityamṛṇamocanasaṁjñitam | anṛṇo jāyate sadyo dhanaṁ śīghramavāpnuyāt ||9|| || iti śrīvādirājadṛṣṭaṁ nṛsiṁhapurāṇoktaṁ ṛṇamocanastotram ||