atha ṛṇamocanastotram
devatākāryasiddhyarthaṁ sabhāstaṁbhasamudbhavam |


śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||1||


lakṣmyā'liṁgitavāmāṁgaṁ bhaktānāṁ varadāyakam |


śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||2||


āṁtramālādharaṁ śaṁkhacakrābjāyudhadhāriṇam |


śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||3||


smaraṇāt sarvapāpaghnaṁ kadrūjaviṣanāśanam |


śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||4||


siṁhanādena mahatā digdaṁtibhayanāśanam |


śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||5||


prahlādavaradaṁ śrīśaṁ daityeśvaravidāraṇam |


śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||6||


krūragṛhaiḥ pīḍitānāṁ bhaktānāmabhayapradam |


śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||7||


vedavedāṁta yajñeśaṁ brahmarudrādivaṁditam |


śrīnṛsiṁhaṁ mahāvīraṁ namāmi ṛṇamuktaye ||8||


ya idaṁ paṭhate nityamṛṇamocanasaṁjñitam |


anṛṇo jāyate sadyo dhanaṁ śīghramavāpnuyāt ||9||


|| iti śrīvādirājadṛṣṭaṁ nṛsiṁhapurāṇoktaṁ ṛṇamocanastotram ||