atha rudradvādaśanāmastotram
prathamaṁ tu mahādevaṁ dvitīyaṁ tu maheśvaram |
tṛtīyaṁ śaṁkaraṁ proktaṁ caturthaṁ vṛṣabhadhvajam ||1||


paṁcamaṁ kṛttivāsaṁ ca ṣaṣṭhaṁ kāmāṁganāśanam |
saptamaṁ devadeveśaṁ śrīkaṇṭhaṁ cāṣṭamaṁ tathā ||2||


navamaṁ tu haraṁ devaṁ daśamaṁ pārvatīpatim |
rudramekādaśaṁ proktaṁ dvādaśaṁ śivamucyate ||3||


etaddvādaśanāmāni trisandhyaṁ yaḥ paṭhennaraḥ |
goghnaścaiva kṛtaghnaśca bhrūṇahā gurutalpagaḥ ||4||


strībālaghātakaścaiva surāpo vṛṣalīpatiḥ |
sarvaṁ nāśayate pāpaṁ śivalokaṁ sa gacchati ||5||


śuddhasphaṭikasaṁkāśaṁ trinetraṁ candraśekharam |
iṉdumaṇḍalamadhẏasthaṁ vande devaṁ sadāśivam ||6||


|| iti rudradvādaśanāmastotram ||