śrīrameśagītiḥ atha śrīrameśagītiḥ jalacaratayā dadau vedamādau taruṇataraṇicchaviryo vidhātre | śaraṇadamadoṣamānaṃdapūrṇaṃ śaraṇamaniṣaṃ rameśaṃ prapadye ||1|| adhṛta sumanomanovallabho yaḥ kamaṭhavapuṣā mahāmaṃdarādrim | śaraṇadamadoṣamānaṃdapūrṇaṃ śaraṇamaniṣaṃ rameśaṃ prapadye ||2|| jitaditisuto varāho vareṇyo dharaṇimudadhādadhīrāṃ purā yaḥ | śaraṇadamadoṣamānaṃdapūrṇaṃ śaraṇamaniṣaṃ rameśaṃ prapadye ||3|| ditigajarājavidhvaṃsasiṃhaṃ prakharanakharākhyavajraṃ nṛsiṃham | śaraṇadamadoṣamānaṃdapūrṇaṃ śaraṇamaniṣaṃ rameśaṃ prapadye ||4|| anujamamarādhirājasya bālaṃ sitabatibalaṃ trivikrāṃtimaṃtam | śaraṇadamadoṣamānaṃdapūrṇaṃ śaraṇamaniṣaṃ rameśaṃ prapadye ||5|| avanipavanānalaṃ jāmadagnyaṃ giriśavaradāyinaṃ rāmadevam | śaraṇadamadoṣamānaṃdapūrṇaṃ śaraṇamaniṣaṃ rameśaṃ prapadye ||6|| daśamukhamukhadvijāhārimṛtyuṃ daśarathasutaṃ patiṃ bhūmijāyāḥ | śaraṇadamadoṣamānaṃdapūrṇaṃ śaraṇamaniṣaṃ rameśaṃ prapadye ||7|| mathitapṛthivībharaṃ vāsudevaṃ madhuramadhikapriyaṃ pāṃḍavānām | śaraṇadamadoṣamānaṃdapūrṇaṃ śaraṇamaniṣaṃ rameśaṃ prapadye ||8|| asuramanasāṃ mahāmohahetuṃ viśadamanasāṃ hitaṃ buddharūpam | śaraṇadamadoṣamānaṃdapūrṇaṃ śaraṇamaniṣaṃ rameśaṃ prapadye ||9|| kalikalilakālavaikalyamūlaṃ kalitakhalasaṃkaṭaṃ kalkidevam | śaraṇadamadoṣamānaṃdapūrṇaṃ śaraṇamaniṣaṃ rameśaṃ prapadye ||10|| agaṇitaguṇaṃ guṇāpetamekaṃ vidhimukhaviciṃtitaṃ brahmasaṃjñam śaraṇadamadoṣamānaṃdapūrṇaṃ śaraṇamaniṣaṃ rameśaṃ prapadye ||11|| daśaśatatanuṃ tathāpyekarūpaṃ daśaśatatanuṃ tathānaṃtarūpam | śaraṇadamadoṣamānaṃdapūrṇaṃ śaraṇamaniṣaṃ rameśaṃ prapadye ||12|| likucakavinaṃdanaḥ sannupāṃtyo vyadadhaditi vai rameśasya gītim śaraṇadamadoṣamānaṃdapūrṇaṃ śaraṇamaniṣaṃ rameśaṃ prapadye ||13|| || iti śrīmat śaṃkarapaṃḍitācāryakṛtā śrīrameśagītiḥ ||