atha śrīrameśagītiḥ
jalacaratayā dadau vedamādau
taruṇataraṇicchaviryo vidhātre |
śaraṇadamadoṣamānaṃdapūrṇaṃ
śaraṇamaniṣaṃ rameśaṃ prapadye ||1||


adhṛta sumanomanovallabho yaḥ
kamaṭhavapuṣā mahāmaṃdarādrim |
śaraṇadamadoṣamānaṃdapūrṇaṃ
śaraṇamaniṣaṃ rameśaṃ prapadye ||2||


jitaditisuto varāho vareṇyo
dharaṇimudadhādadhīrāṃ purā yaḥ |
śaraṇadamadoṣamānaṃdapūrṇaṃ
śaraṇamaniṣaṃ rameśaṃ prapadye ||3||


ditigajarājavidhvaṃsasiṃhaṃ
prakharanakharākhyavajraṃ nṛsiṃham |
śaraṇadamadoṣamānaṃdapūrṇaṃ
śaraṇamaniṣaṃ rameśaṃ prapadye ||4||


anujamamarādhirājasya bālaṃ
sitabatibalaṃ trivikrāṃtimaṃtam |
śaraṇadamadoṣamānaṃdapūrṇaṃ
śaraṇamaniṣaṃ rameśaṃ prapadye ||5||


avanipavanānalaṃ jāmadagnyaṃ
giriśavaradāyinaṃ rāmadevam |
śaraṇadamadoṣamānaṃdapūrṇaṃ
śaraṇamaniṣaṃ rameśaṃ prapadye ||6||


daśamukhamukhadvijāhārimṛtyuṃ
daśarathasutaṃ patiṃ bhūmijāyāḥ |
śaraṇadamadoṣamānaṃdapūrṇaṃ
śaraṇamaniṣaṃ rameśaṃ prapadye ||7||


mathitapṛthivībharaṃ vāsudevaṃ
madhuramadhikapriyaṃ pāṃḍavānām |
śaraṇadamadoṣamānaṃdapūrṇaṃ
śaraṇamaniṣaṃ rameśaṃ prapadye ||8||


asuramanasāṃ mahāmohahetuṃ
viśadamanasāṃ hitaṃ buddharūpam |
śaraṇadamadoṣamānaṃdapūrṇaṃ
śaraṇamaniṣaṃ rameśaṃ prapadye ||9||


kalikalilakālavaikalyamūlaṃ
kalitakhalasaṃkaṭaṃ kalkidevam |
śaraṇadamadoṣamānaṃdapūrṇaṃ
śaraṇamaniṣaṃ rameśaṃ prapadye ||10||


agaṇitaguṇaṃ guṇāpetamekaṃ
vidhimukhaviciṃtitaṃ brahmasaṃjñam
śaraṇadamadoṣamānaṃdapūrṇaṃ
śaraṇamaniṣaṃ rameśaṃ prapadye ||11||


daśaśatatanuṃ tathāpyekarūpaṃ
daśaśatatanuṃ tathānaṃtarūpam |
śaraṇadamadoṣamānaṃdapūrṇaṃ
śaraṇamaniṣaṃ rameśaṃ prapadye ||12||


likucakavinaṃdanaḥ sannupāṃtyo
vyadadhaditi vai rameśasya gītim
śaraṇadamadoṣamānaṃdapūrṇaṃ
śaraṇamaniṣaṃ rameśaṃ prapadye ||13||


|| iti śrīmat śaṃkarapaṃḍitācāryakṛtā śrīrameśagītiḥ ||