śrīrāmarakṣāstotram atha śrīrāmarakṣāstotram atasīpuṣpasaṃkāśaṃ pītavāsasamacyutam | dhyātvā vai puṃḍarīkākṣa śrīrāmaṃ viṣṇumavyayam ||1|| pātu vo hṛdayaṃ rāmaḥ śrīkaṃṭhaḥ kaṃṭhameva ca | nābhiṃ trātu makhatrātā kaṭīṃ me viśvarakṣakaḥ ||2|| karau dāśarathiḥ pātu pādau me viśvarūpadhṛk | cakṣuṣi pātu vai devaḥ sītāpatiranuttamaḥ ||3|| śikhāṃ me pātu viśvātmā karṇau me pātu kāmadaḥ | pārśvayostu suratrātā kālakoṭidurāsadaḥ ||4|| anaṃtaḥ sarvadā pātu śarīraṃ viśvanāyakaḥ | jihvāṃ me pātu pāpaghno lokaśikṣāpravartakaḥ ||5|| rāghavaḥ pātu me daṃtān keśān rakṣatu keśavaḥ | sakthinī pātu me datta vijayo nāma viśvasṛk ||6|| etāṃ rāmabalopetāṃ rakṣāṃ yo vai pumān paṭhet | sa cirāyuḥ sukhī vidvān labhate divyasaṃpadam ||7|| rakṣāṃ karoti bhūtebhyaḥ sadā rakṣātu vaiṣṇavī | rāmeti rāmabhadreti rāmacaṃdreti yaḥ smaret ||8|| vimuktaḥ ya naraḥ pāpāt muktiṃ prāpnoti śāśavatīm | vasiṣṭhena idaṃ proktaṃ guruve viṣṇurūpiṇe ||9|| tato me brahmaṇaḥ prāptaṃ mayoktaṃ nāradaṃ prati | nāradena tu bhūlokĕ prāpitaṃ sujaneṣviha ||10|| suptvāvātha gṛhe vāpi mārge gacchati eva vā | ye paṭhaṃti naraśreṣṭhā- ste jñeyāḥ puṇyabhāginaḥ ||11|| || iti śrīpadmapurāṇoktaṃ śrīrāmarakṣāstotram ||